ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 345.

    [112] "tevijjohaṃ mahājhāyī         cetosamathakovido
           sadattho me anuppatto       kataṃ buddhassa sāsanan"ti
gāthaṃ abhāsi.
      Tattha tevijjohanti yadipi maṃ pubbe tiṇṇaṃ vedānaṃ pāraṃ gatattā
"brāhmaṇo tevijjo"ti sañjānanti, taṃ pana samaññāmattaṃ vedesu vijjākiccassa
abhāvato. Idāni pana pubbenivāsañāṇādīnaṃ tissannaṃ vijjānaṃ adhigatattā
paramatthato tevijjo ahaṃ, mahantassa anavasesassa samudayapakkhiyassa kilesagaṇassa
jhāpanato, mahantena maggaphalajhānena mahantassa uḷārassa paṇītassa nibbānassa
jhāyanato ca mahājhāyī. Cetosamathakovidoti cittasaṅkhobhakarānaṃ saṅkilesadhammānaṃ
vūpasamanena cetaso samādahane kusalo. Etena tevijjabhāvassa 1- kāraṇamāha. Samādhi
kosallasahitena hi āsavakkhayena tevijjatā, na kevalena. Sadatthoti sakattho,
kakārassāyaṃ dakāro kato "anuppattasadattho"tiādīsu 2- viya. "sadattho"ti ca arahattaṃ
veditabbaṃ. Taṃ hi attapaṭibandhaṭṭhena 3- attānaṃ avijahanaṭṭhena attano paramatthaṭṭhena
attano atthattā "sakattho"ti vuccati. Svāyaṃ sadattho me mayā anuppatto
adhigato. Etena yathāvuttaṃ mahājhāyibhāvaṃ sikhāpattaṃ katvā dasseti. Sesaṃ vutta-
nayameva.
                   Vacchagottattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                   250. 3. Vanavacchattheragāthāvaṇṇanā
      acchodikā puthusilāti āyasmato vanavacchattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī. vijjābhāvassa, Ma. vijjāsabhāvassa      2 Ma.mū. 12/9/6 mūlapariyāyasutta,
@  aṅ.tika. 20/38/138 catumahārājasutta   3 Ma. atthūpanibandhaṭṭhena



The Pali Atthakatha in Roman Character Volume 32 Page 345. http://84000.org/tipitaka/read/attha_page.php?book=32&page=345&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7675&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7675&pagebreak=1#p345


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]