ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 352.

Kāraṇena siyā, ekaṃsato pana kāye jīvite ca nirapekkhassa itarītarasantosena
santuṭṭhassa āraddhaviriyasseva samaṇasādhutāti adhippāyo.
                    Adhimuttattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                   252. 5. Mahānāmattheragāthāvaṇṇanā
      esāvahiyyase pabbatenāti āyasmato mahānāmattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇavijjāsu nipphattiṃ gato
gharāvāsaṃ pahāya aññatarāya nadiyā tīre assamaṃ kāretvā sambahule brāhmaṇe
mante vācento viharati. Athekadivasaṃ bhagavā taṃ anuggaṇhituṃ tassa assamapadaṃ 1-
upagacchi. So bhagavantaṃ disvā pasannacitto āsanaṃ paññāpetvā adāsi. Nisinne
bhagavati sumadhuraṃ madhuṃ upanāmesi. Taṃ bhagavā paribhuñjitvā heṭṭhā adhimuttatthera-
vatthumhi vuttanayena anāgataṃ byākaritvā pakkāmi. So tena puññakammena devaloke
nibbattitvā aparāparaṃ sugatīsuyeva parivattento imasmiṃ buddhuppāde sāvatthiyaṃ
brāhmaṇakule nibbattitvā mahānāmoti laddhanāmo viññutaṃ patto bhagavato santikaṃ
upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā nesādake
nāma pabbate viharanto kilesapariyuṭṭhānaṃ vikkhambhetuṃ asakkonto "kiṃ me iminā
saṅkiliṭṭhacittassa jīvitenā"ti attabhāvaṃ nibbindanto uccaṃ 2- pabbatasikharaṃ
abhiruhitvā "ito pātetvā taṃ māressāmī"ti attānaṃ paraṃ viya niddisanto:-
@Footnote: 1 cha.Ma. asamapadaṃ     2 Ma. upaccakaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 352. http://84000.org/tipitaka/read/attha_page.php?book=32&page=352&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7839&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7839&pagebreak=1#p352


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]