ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 355.

                  Vuṭṭhamhi deve caturaṅgule tiṇe
                  sampupphite dharaṇīruhe sañchanne 1-
                  suññe ghare maṇḍaparukkhamūlake
                  vasāmi niccaṃ sukhito anāsavo.
           Majjhe mahante hīne ca      bhave sabbe atikkamiṃ
           ajja me āsavā khīṇā      natthi dāni punabbhavo.
           Tiṃsakappasahassamhi           yaṃ dānamadadiṃ tadā
           duggatiṃ nābhijānāmi         madhudānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Ayameva ca therassa aññābyākaraṇagāthā ahosīti.
                   Mahānāmattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                  253. 6. Pārāpariyattheragāthāvaṇṇanā
      chaphassāyatane hitvāti āyasmato pārāpariyattherassa 2- gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
piyadassissa bhagavato kāle nesādayoniyaṃ nibbattitvā tassa viññutaṃ pattassa
vicaraṇaṭṭhāne aññatarasmiṃ vanasaṇḍe piyadassī bhagavā taṃ anuggaṇhituṃ nirodhasamāpattiṃ
samāpajjitvā nisīdi. So ca mige pariyesanto taṃ ṭhānaṃ gato satthāraṃ disvā
pasannamānaso bhagavantaṃ anto katvā kataṃ sākhāmaṇḍapaṃ padumapupphehi kūṭāgārā-
kārena sañchādetvā uḷāraṃ pītisomanassaṃ paṭisaṃvedento sattāhaṃ namassamāno
@Footnote: 1 pāli. supupphite.....vappadese     2 Sī. pārāsariyattherassa



The Pali Atthakatha in Roman Character Volume 32 Page 355. http://84000.org/tipitaka/read/attha_page.php?book=32&page=355&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7908&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7908&pagebreak=1#p355


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]