ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 359.

           Aṭṭhārase kappasate          yaṃ buddhamabhipūjayiṃ
           duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso
udānavasena:-
    [116] "../../bdpicture/chaphassāyatane hitvā          guttadvāro susaṃvuto
           aghamūlaṃ vametvāna 1-         patto me āsavakkhayo"ti
gāthaṃ abhāsi.
      Tattha chaphassāyatane hitvāti cakkhusamphassādīnaṃ channaṃ samphassānaṃ
uppattiṭṭhānatāya "phassāyatanānī"ti laddhanāmāni cakkhādīni cha ajjhattikāyatanāni
tappaṭibaddhasaṅkilesappahānavasena pahāya. Guttadvāro susaṃvutoti tatoeva cakkhu-
dvārādīnaṃ guttattā, tattha pavattanakāraṃ abhijjhādīnaṃ pāpadhammānaṃ pavesananivāraṇena
satikavāṭena suṭṭhu pihitattā guttadvāro susaṃvuto. Athavā manacchaṭṭhānaṃ
channaṃ dvārānaṃ vuttanayena rakkhitattā guttadvāro, kāyādīhi suṭṭhu saññatattā
susaṃvutoti evamettha attho veditabbo. Aghamūlaṃ vametvānāti aghassa vaṭṭadukkhassa
mūlabhūtaṃ avijjābhavataṇhāsaṅkhātaṃ dosaṃ, sabbaṃ vā kilesadosaṃ ariyamaggasaṅkhāta-
vamanayogapānena 2- uggiritvā santānato bahi katvā, bahikaraṇahetu vā. Patto
me āsavakkhayoti kāmāsavādayo āsavā ettha khīyanti, tesaṃ vā khayena pattabboti
āsavakkhayo, nibbānaṃ arahattañca. So āsavakkhayo patto adhigatoti udānavasena
aññaṃ byākāsi.
                   Pārāpariyattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. vamitvā        2 Ma......vamanayogapādanena



The Pali Atthakatha in Roman Character Volume 32 Page 359. http://84000.org/tipitaka/read/attha_page.php?book=32&page=359&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8001&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8001&pagebreak=1#p359


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]