ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 363.

           Bhikkhusaṃghe nisīditvā          sīhanādaṃ nadissati
           citake chattaṃ dhārenti        heṭṭhā chattamhi ḍayhatha.
           Sāmaññaṃ me anuppattaṃ        kilesā jhāpitā mayā
           maṇḍape rukkhamūle vā        santāpo me na vijjati.
           Tiṃsakappasahassamhi            yaṃ dānamadadiṃ tadā
           duggatiṃ nābhijānāmi          sabbadānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Atha bhagavā āyasmantaṃ yasaṃ dakkhiṇaṃ bāhuṃ pasāretvā "ehi bhikkhū"ti
āha. Vacanasamanantarameva dvaṅgulamattakesamassu aṭṭhaparikkhāradharo vassasaṭṭhikatthero 1-
viya ahosi. So attano paṭipattiṃ paccavekkhitvā udānento ehibhikkhubhāvappattito
purimāvatthavasena:-
    [117] "suvilitto suvasano           sabbābharaṇabhūsito
           tisso vijjā ajjhagamiṃ        kataṃ buddhassa sāsanan"ti
gāthaṃ abhāsi.
      Tattha suvilittoti sundarena kuṅkumacandanānulepanena vilittagatto. Suvasanoti
suṭṭhu mahagghakāsikavatthavasano. Sabbābharaṇabhūsitoti sīsūpagādīhi sabbehi ābharaṇehi
alaṅkato. Ajjhagaminti adhigacchiṃ. Sesaṃ vuttanayameva.
                     Yasattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 poṭṭhakesu vassasatikattheroti pāṭho dissati



The Pali Atthakatha in Roman Character Volume 32 Page 363. http://84000.org/tipitaka/read/attha_page.php?book=32&page=363&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8093&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8093&pagebreak=1#p363


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]