ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 368.

Yādiso therassa pamādo, taṃ paṭikkhepavasena dassento "kiṃ te biḷibiḷikā
karissatī"ti āha. Tattha biḷibiḷikāti viḷiviḷikiriyā, biḷibiḷīti saddapavatti yathā
niratthakā, evaṃ biḷibiḷikāsadisā 1- janapaññatti kiṃ te karissati 2- kīdisaṃ atthaṃ
tuyhaṃ sādheti, tasmā janapaññattiṃ pahāya sadatthapasuto hohīti ovādaṃ adāsi.
      Taṃ sutvā aññehi vuttavisagandhavāyanavacanena 3- saṃvegajāto bahudeva rattiṃ
caṅkamena vītināmento vipassanaṃ ussukkāpetvā senāsanaṃ pavisitvā mañcake
nipannamattova arahattaṃ pāpuṇi.
                   Vajjīputtattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                   257. 10. Isidattattheragāthāvaṇṇanā
      pañcakkhandhā pariññātāti āyasmato isidattattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
bhagavantaṃ rathiyaṃ gacchantaṃ disvā pasannamānaso madhuraṃ āmodaphalaṃ adāsi. So tena
puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu
saṃsaranto imasmiṃ buddhuppāde avantiraṭṭhe 4- vaḍḍhagāme aññatarassa satthavāhassa
putto hutvā nibbatti, isidattotissa nāmaṃ ahosi. So vayappatto macchikāsaṇḍe
cittassa gahapatino adiṭṭhasahāyo hutvā tena buddhaguṇe likhitvā pesitasāsanaṃ
paṭilabhitvā sāsane sañjātappasādo therassa mahākaccāyanassa santike pabbajitvā
vipassanaṃ ārabhitvāna na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 5- :-
@Footnote: 1 Ma. biḷibiḷikā parisā 2 Sī. kinte karissatīti 3 Sī. vuttavipassanāgandhavāsanapavanena
@4 Sī. avantikaraṭṭhe   5 khu.apa. 33/98/148 amoraphaliyattherāpadāna (syā)



The Pali Atthakatha in Roman Character Volume 32 Page 368. http://84000.org/tipitaka/read/attha_page.php?book=32&page=368&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8199&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8199&pagebreak=1#p368


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]