ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 377.

Vipariṇamantīti asassatā vipariṇāmadhammā. Tathā hi te "saṅkhārā"ti vuccanti.
Tenāha uppajjanti ca te khandhā, cavanti aparāparanti. Te bhavapariyāyena
saṅkhārapariyāyena 1- ca vuttā pañcakkhandhā yathāpaccayaṃ aparāparaṃ uppajjanti,
uppannā ca jarāya paripīḷitā hutvā cavanti paribhijjantīti attho. Etena "bhavo,
saṅkhārā"ti ca laddhavohārā pañcakkhandhā udayabbayasabhāvāti dasseti. Yasmā
tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa tayopi bhavā ādittaṃ viya saṅkhate 2-
ādīnavaṃ dosaṃ pageva vipassanāpaññāya jānitvā aniccalakkhaṇehi diṭṭhā saṅkhārā
dukkhānattā vibhūtatarā upaṭṭhahanti, tenāha bhagavā "yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ
tadanattā"ti. 3-
      Yasmā tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa tayopi bhavā ādittaṃ
viya agāraṃ sappaṭibhayā 4- upaṭṭhahanti, tasmā āha "bhavenamhi anatthiko"ti. Evaṃ
pana sabbaso bhavehi vinivattiyamānassa kāmesu apekkhāya 5- lesopi na sambhavatiyeva,
tenāha "nissaṭo sabbakāmehī"ti, amhīti yojanā. Mānusehi viya dibbehipi
kāmehi nivattitacittosmīti attho. Patto me āsavakkhayoti yasmā evaṃ
suparimajjitasaṅkhāro bhavesu suparidiṭṭhādīnavo kāmesu ca anāsattamānaso 6- tasmā
sūlamatthake nisinnenāpi me mayā patto adhigato āsavakkhayo nibbānaṃ arahattañcāti.
Aññehi ca sabrahmacārīhi appattamānasehi tadadhigamāya ussāho karaṇīyoti bhikkhūnaṃ
ovādamadāsi.
                    Uttarattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Sī. ayaṃ pāṭho na dissati  2 Sī.,i. saṅkhataṃ   3 saṃ.khandha. 17/15/19 yadaniccasutta
@4 Sī.,i.,Ma. sappaṭibhayaṃ   5 i.,Ma. anapekkhāya   6 Sī.,i. anāvattamānaso



The Pali Atthakatha in Roman Character Volume 32 Page 377. http://84000.org/tipitaka/read/attha_page.php?book=32&page=377&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8392&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8392&pagebreak=1#p377


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]