ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 381.

Vā, tasmā sā sappurisānaṃ bandhāya na hoti 1- sakkārāsāya pageva pahīnattā.
Asappurisassa pana sakkārāsā duviññeyyasabhāvatāya pīḷājananato anto tudanato
uddharituṃ asakkuṇeyyato ca sukhumaṃ sallaṃ durubbahaṃ. Tatoeva tena sakkāro kāpurisena
dujjaho durubbaheyyo tassa pahānapaṭipattiyā 2- appaṭipajjanato, sakkārāsāpahānena
pahīno 3- hotīti. 2- Taṃ sutvā brāhmaṇo there abhippasanno ahosi.
                Piṇḍolabhāradvājattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                    260. 3. Valliyattheragāthāvaṇṇanā
      makkaṭo pañcadvārāyantiādikā āyasmato valliyattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ kenacideva
karaṇīyena araññaṃ gato tattha nāradaṃ nāma paccekasambuddhaṃ rukkhamūle vasantaṃ
disvā pasannamānaso naḷehi sālaṃ katvā tiṇehi chādetvā adāsi. Caṅkamanaṭṭhānañcassa
sodhetvā vālukā okiritvā adāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālassa putto hutvā
nibbatti, valliyotissa nāmaṃ ahosi. So vayappatto yobbanamanuppatto
indriyavasiko hutvā vicaranto kalyāṇamittasaṃsaggena bhagavantaṃ upasaṅkamitvā dhammaṃ
sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 4- :-
@Footnote: 1 Sī.,i. tasmā sā āsā sappurisānaṃ buddhādīnaṃ na hoti
@2-2 Sī. paṭipajjanato sakkārāsā pahānena pahīṇā hotīti
@3 Ma. na hīno   4 khu.apa. 33/89/136 naḷakuṭikadāyakattherāpadāna (syā)



The Pali Atthakatha in Roman Character Volume 32 Page 381. http://84000.org/tipitaka/read/attha_page.php?book=32&page=381&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8482&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8482&pagebreak=1#p381


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]