ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 383.

     [126] Tiṭṭha makkaṭa mā dhāvi        na hi te taṃ yathā pure
           niggahitosi paññāya          neva dūraṃ gamissasī"ti
gāthādvayaṃ abhāsi.
      Tattha ghaṭṭayantoti attano lolabhāvena rukkhassa aññaṃ sākhaṃ muñcitvā
aññassa gahaṇena anekavāraṃ tattha rukkhaṃ cālento phalūpabhogamakkaṭo 1- viya tena tena
cakkhādidvārena rūpādiārammaṇesu aññaṃ muñcitvā aññaṃ gaṇhanto cittasantānassa
2- samādānavasena niccalaṃ ṭhātuṃ appadānena 3- abhikkhaṇaṃ ghaṭṭayanto cālento
tasmiṃyeva rūpādiārammaṇe anuparivattati yathākāmaṃ vicarati. Vattamānasamīpatāya cettha
vattamānavacanaṃ. Evaṃ anupariyanto ca tiṭṭha makkaṭa mā dhāvi tvaṃ  cittamakkaṭa
idāni tiṭṭha mā dhāvi, ito 4- paṭṭhāya te dhāvituṃ na sakkā, tasmā na hi
te taṃ yathā pure yasmā taṃ attabhāvagehaṃ pubbe viya na te sevitaṃ pihitadvāra-
bhāvato, kiñca 5- niggahitosi paññāya sayañca idāni maggapaññāya kilesābhi-
saṅkhārasaṅkhātānaṃ pādānaṃ 6- chedanena accantikaṃ niggahaṃ pattosi, tasmā neva dūraṃ
gamissasi ito attabhāvato dūraṃ dutiyādiattabhāvaṃ neva gamissasi yāvacarimakacittaṃ-
eva 7- te gamananti dasseti. "neto dūran"tipi pāṭho, soevattho.
                    Valliyattheragāthāvaṇṇanā niṭṭhitā.
                         -------------
                   261. 4 Gaṅgātīriyattheragāthāvaṇṇanā
      tiṇṇaṃ me tālapattānantiādikā āyasmato gaṅgātīriyattherassa gāthā. Kā
uppatti?
@Footnote: 1 Sī.,i. phalūpago makkaṭo  2 Ma. cittasantānaṃ  3 Sī.,i. appahonto  4 Ma. itova
@5 Sī.,i. kiñci          6 Sī.,i. hi upādānānaṃ     7 Sī. yāvacarimakacittā



The Pali Atthakatha in Roman Character Volume 32 Page 383. http://84000.org/tipitaka/read/attha_page.php?book=32&page=383&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8529&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8529&pagebreak=1#p383


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]