ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 386.

Samucchinnoti attho. Tena tadekaṭṭhatāya sabbakilesānaṃ anavasesappahānaṃ vadati.
                   Gaṅgātīriyattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
                    262. 5. Ajinattheragāthāvaṇṇanā
      api ce hoti tevijjotiādikā āyasmato ajinattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena
araññaṃ gato tattha sucintitaṃ nāma paccekasambuddhaṃ ābādhena pīḷitaṃ nisinnaṃ
disvā upasaṅkamitvā vanditvā bhesajjatthāya 1- pasannamānaso ghaṭamaṇḍaṃ adāsi.
So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva
saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa daliddabrāhmaṇassa gehe
paṭisandhiṃ gaṇhi. Taṃ vijāyanakāle ajinacammena sampaṭicchiṃsu. Tenassa ajinotveva
nāmaṃ akaṃsu. So bhogasaṃvattaniyassa kammassa akatattā daliddakule nibbatto
vayappattopi appannapānabhojano hutvā vicaranto jetavanapaṭiggahaṇe buddhānubhāvaṃ
disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto na  cirasseva chaḷabhiñño
ahosi. Tena vuttaṃ apadāne 2- :-
          "sucintitaṃ bhagavantaṃ           lokajeṭṭhaṃ narāsabhaṃ
           upaviṭṭhaṃ mahāraññaṃ          vātābādhena pīḷitaṃ.
           Disvā cittaṃ pasādetvā     ghaṭamaṇḍamupānayiṃ 3-
@Footnote: 1 Ma. bhesajjaṃ datvā  2 khu.apa. 33/16/32 ghaṭamaṇḍadāyakattherāpadāna (syā)
@3 Sī. upādāyiṃ



The Pali Atthakatha in Roman Character Volume 32 Page 386. http://84000.org/tipitaka/read/attha_page.php?book=32&page=386&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8597&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8597&pagebreak=1#p386


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]