ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 388.

      Tattha apīti sambhāvane nipāto. Ceti parikappane. Hotīti bhavati. Tisso
vijjā etassāti tevijjo. Maccuṃ pajahatīti maccuhāyī. Kāmāsavādīnaṃ abhāvena
anāsavo. Idaṃ vuttaṃ hoti:- dibbacakkhuñāṇaṃ pubbenivāsañāṇaṃ āsavakkhaya-
ñāṇanti imāsaṃ tissannaṃ vijjānaṃ adhigatattā tevijjo tatoeva sabbaso
kāmāsavādīnaṃ parikkhīṇattā anāsavo āyatiṃ punabbhavassa aggahaṇato maraṇābhāvena
maccuhāyī yadipi hoti, evaṃ santepi appaññātoti naṃ bālā avajānanti yassatthāya
kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, taṃ sadatthaṃ anupāpuṇitvā ṭhitampi
naṃ uttamaṃ purisaṃ "dhutavādo bahussuto dhammakathiko"ti uppannalābhassa 1- abhāvato
"na paññāto na pākaṭo"ti bālā dummedhapuggalā avajānanti, kasmā? ajānatā
ajānanakāraṇā guṇānaṃ ajānanameva 2- tattha kāraṇanti dasseti.
      Yathā ca guṇānaṃ ajānanato bālā lābhagarutāya sambhāvanīyampi avajānanti,
evaṃ guṇānaṃ 3- ajānanato lābhagarutāya evaṃ avajānitabbampi sambhāventīti dassento
dutiyaṃ gāthaṃ āha. Tattha yoti aniyamavacanaṃ. Casaddo byatireke, tena yathāvuttapuggalato
imassa puggalassa vuccamānaṃyeva visesaṃ janeti. Khoti avadhāraṇe. Annapānassāti
nidassanamattaṃ. Lābhīti lābhavā. Idhāti imasmiṃ loke. Jarāmaraṇehi tassa tassa
sattāvāsassa pūraṇato galanato ca puggalo. Pāpadhammoti lāmakadhammo. Ayañhettha
attho:- yo pana puggalo cīvarādipaccayamattasseva lābhī hoti, na jhānādīnaṃ,
so pāpicchatāya dussīlabhāvena hīnadhammopi samāno idha imasmiṃ loke bālānaṃ
lābhagarutāya sakkato garukato hotīti.
                     Ajinattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. uppajjanalābhassa    2 Ma. ajānatā guṇānaṃ ajānanameva   3 Ma. aguṇānaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 388. http://84000.org/tipitaka/read/attha_page.php?book=32&page=388&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8641&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8641&pagebreak=1#p388


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]