ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 390.

    [131] "yadāhaṃ dhammamassosiṃ         bhāsamānassa satthuno
           na kaṅkhamabhijānāmi          sabbaññū aparājite.
   [132]   Satthavāhe mahāvīre        sārathīnaṃ varuttame
           magge paṭipadāyaṃ vā        kaṅkhā mayhaṃ na vijjatī"ti
gāthādvayaṃ abhāsi.
      Tattha yadāti yasmiṃ kāle. Ahanti attānaṃ niddisati. Dhammanti catusaccadhammaṃ.
Assosinti suṇiṃ. Satthunoti diṭṭhadhammikādiatthehi veneyyānaṃ sāsanaṭṭhena
satthuno. Kaṅkhanti saṃsayaṃ. Saṅkhatamasaṅkhatañca anavasesato jānanaṭṭhena sabbaññū.
Kutocipi parājitābhāvena 1- aparājite. 2- Veneyyasattānaṃ saṃsārakantārato nibbānaṃ
paṭivāhanaṭṭhena satthavāhe. Idaṃ vuttaṃ hoti:- yato pabhūti ahaṃ satthuno dhammaṃ
desentassa catusaccadhammaṃ assosiṃ sotadvārānusārena upadhāresiṃ upalabhiṃ, tato
paṭṭhāya anavasesasaṅkhatāsaṅkhatasammutidhammānaṃ sayambhūñāṇena jānanato sabbaññū 3-
anāvaraṇadassāvimhi, pañcannampi mārānaṃ abhibhavanato tehi 4- aparājitattā sadevake
loke appaṭihatadhammacakkattā ca aparājite, veneyyasattānaṃ lobhakantārādito
vāhanaṭṭhena satthavāhe, mahāvikkantatāya mahāvīre, aññehi duddamānaṃ purisa-
dammānaṃ saraṇato accantikena damathena 5- damanato sārathīnaṃ pavarabhūte uttame sammā-
sambuddhe, "buddho nu kho, no nu kho"ti kaṅkhaṃ nābhijānāmi aparapaccaya-
bhāvato. Tathārūpe desite ariyamagge tadupādāyabhūtāya ca sīlādipaṭipadāya
"niyyāniko nu kho, na nu kho"ti kaṅkhā vicikicchā na vijjati natthīti. Ettha
ca ariyadhamme saṃsayābhāvakathanena ariyasaṃghepi saṃsayābhāvo kathitoyevāti daṭṭhabbaṃ
tattha patiṭaṭhatāya 6- anaññathābhāvatoti.
                   Meḷajinattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī., Ma. aparājita....     2 i., Ma. aparājito      3 i. sabbaññu
@4 Sī., i. tehipi           5 Sī., i. damanena        6 cha.Ma. patiṭṭhitassa



The Pali Atthakatha in Roman Character Volume 32 Page 390. http://84000.org/tipitaka/read/attha_page.php?book=32&page=390&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8683&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8683&pagebreak=1#p390


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]