ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadi.1)

Page 390.

    [131] "yadaham dhammamassosim         bhasamanassa satthuno
           na kankhamabhijanami          sabbannu aparajite.
   [132]   Satthavahe mahavire        sarathinam varuttame
           magge patipadayam va        kankha mayham na vijjati"ti
gathadvayam abhasi.
      Tattha yadati yasmim kale. Ahanti attanam niddisati. Dhammanti catusaccadhammam.
Assosinti sunim. Satthunoti ditthadhammikadiatthehi veneyyanam sasanatthena
satthuno. Kankhanti samsayam. Sankhatamasankhatanca anavasesato jananatthena sabbannu.
Kutocipi parajitabhavena 1- aparajite. 2- Veneyyasattanam samsarakantarato nibbanam
pativahanatthena satthavahe. Idam vuttam hoti:- yato pabhuti aham satthuno dhammam
desentassa catusaccadhammam assosim sotadvaranusarena upadharesim upalabhim, tato
patthaya anavasesasankhatasankhatasammutidhammanam sayambhunanena jananato sabbannu 3-
anavaranadassavimhi, pancannampi maranam abhibhavanato tehi 4- aparajitatta sadevake
loke appatihatadhammacakkatta ca aparajite, veneyyasattanam lobhakantaradito
vahanatthena satthavahe, mahavikkantataya mahavire, annehi duddamanam purisa-
dammanam saranato accantikena damathena 5- damanato sarathinam pavarabhute uttame samma-
sambuddhe, "buddho nu kho, no nu kho"ti kankham nabhijanami aparapaccaya-
bhavato. Tatharupe desite ariyamagge tadupadayabhutaya ca siladipatipadaya
"niyyaniko nu kho, na nu kho"ti kankha vicikiccha na vijjati natthiti. Ettha
ca ariyadhamme samsayabhavakathanena ariyasamghepi samsayabhavo kathitoyevati datthabbam
tattha patitathataya 6- anannathabhavatoti.
                   Melajinattheragathavannana nitthita.
@Footnote: 1 Si., Ma. aparajita....     2 i., Ma. aparajito      3 i. sabbannu
@4 Si., i. tehipi           5 Si., i. damanena        6 cha.Ma. patitthitassa



The Pali Atthakatha in Roman Character Volume 32 Page 390. http://84000.org/tipitaka/read/attha_page.php?book=32&page=390&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8683&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8683&modeTY=2&pagebreak=1#p390


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]