ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 392.

           Duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā satthu santikāvacaro hutvā vicaranto satthudhammadesanā-
paṭibhāṇassa paccayabhūtānaṃ paṭibhāṇajānanakānaṃ 1- aggo jāto. Therassa hi diṭṭhi-
samudācārañca āgamma dasabalassa navanavā 2- dhammadesanā paṭibhāti. Tenāha bhagavā
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭibhāṇeyyakānaṃ yadidaṃ rādho"ti. 3- So
ekadivasaṃ "ime sattā abhāvanāya rāgena abhibhuyyanti, bhāvanāya sati taṃ 4- natthī"ti
bhāvanaṃ thomento:-
     [133] 5- "yathā agāraṃ ducchannaṃ    vuṭṭhi samativijjhati
           evaṃ abhāvitaṃ cittaṃ         rāgo samativijjhati.
     [134] Yathā agāraṃ succhannaṃ        vuṭṭhi na samativijjhati
           evaṃ subhāvitaṃ cittaṃ         rāgo na samativijjhatī"ti
gāthādvayamāha. 5-
      Tattha agāranti yaṃ kiñci gehaṃ. Ducchannanti viraḷacchannaṃ chiddāvachiddaṃ.
Samativijjhatīti vassavuṭṭhi vinivijjhati. Abhāvitanti taṃ agāraṃ vuṭṭhi viya bhāvanāya
rahitattā abhāvitaṃ cittaṃ. 6- Rāgo samativijjhatīti na kevalaṃ rāgova, dosamoha-
mānādayopi 7- sabbakilesā tathārūpaṃ cittaṃ abhivijjhantiyeva. 8- Subhāvitanti samatha-
vipassanābhāvanāhi suṭṭhu bhāvitaṃ, evarūpaṃ cittaṃ succhannaṃ gehaṃ vuṭṭhi viya
rāgādayo kilesā ativijjhituṃ na sakkontīti.
                     Rādhattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. paṭibhānakānaṃ  2 Sī.,i. na taṃ vinā  3 aṅ.ekaka. 20/233/25 etadaggavagga:
@ catutthavagga  4 Sī. sahitaṃ, Ma. patitaṃ  5-5 cha.Ma. "yathā agāran"tiādinā gāthādvayamāha
@6 i. cittampi   7 Sī.,Ma. ...mohādayopi   8 cha.Ma. ativijjhantiyeva



The Pali Atthakatha in Roman Character Volume 32 Page 392. http://84000.org/tipitaka/read/attha_page.php?book=32&page=392&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8729&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8729&pagebreak=1#p392


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]