ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 394.

    [136]  Yassatthāya pabbajito        agārasmā anagāriyaṃ
           so me attho anuppatto    sabbasaṃyojanakkhayo"ti
gāthādvayamāha. 1-
      Tattha khīṇāti khayaṃ pariyosānaṃ gatā. Jātīti bhavo bhavanibbatti vā. 2- Vusitaṃ
jinasāsananti jinassa sammāsambuddhassa sāsanaṃ maggabrahmacariyaṃ vuṭṭhaṃ parivuṭṭhaṃ.
Pahīno jālasaṅkhātoti sattasantānassa ottharaṇato nissarituṃ appadānato ca
"jālasaṅkhāto"ti ca laddhanāmā diṭṭhi avijjā ca pahīnā maggena samucchinnā.
Bhavanetti samūhatāti kāmabhavādikassa bhavassa nayanato pavattanato bhavanettisaññitā
taṇhā samugghāṭitā. Yassatthāya pabbajitoti yassa atthāya yadatthaṃ ahaṃ agārasmā
gehato anagāriyaṃ pabbajjaṃ pabbajito upagato. 3- So sabbesaṃ 4- orambhāgiyud-
dhambhāgiyappabhedānaṃ saṃyojanānaṃ bandhanānaṃ khayabhūto attho nibbānasaṅkhāto
paramattho arahattasaṅkhāto sadattho ca mayā anuppatto adhigatoti attho.
                    Surādhattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                    266. 9. Gotamattheragāthāvaṇṇanā
      sukhaṃ supantīti āyasmato gotamattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
bhagavantaṃ disvā pasannamānaso āmodaphalamadāsi. So 5- tena puññakammena devaloke
@Footnote: 1 cha.Ma. "khīṇā hi mayhan"tiādinā gāthādvayamāha    2 Sī. bhavanibbattitā
@3 Sī. pabbajiṃ pabbajjaṃ upagato    4 Sī.,i. sabbaso  5 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 32 Page 394. http://84000.org/tipitaka/read/attha_page.php?book=32&page=394&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8772&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8772&pagebreak=1#p394


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]