ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 397.

Dāni te mayanti idāni aggamaggapattito 1- paṭṭhāya iṇabhāvakarāya pahīnattā kāma
te anaṇā mayaṃ, na tuyhaṃ iṇaṃ dhārema. Avītarāgo hi rāgassa vase 2- vattanato
tassa iṇaṃ dhārento viya hoti, vītarāgo pana taṃ atikkamitvā paramena cittissariyena
samannāgato. Anaṇattāeva 3- gacchāma dāni nibbānaṃ, yattha gantvā na socati
yasmiṃ nibbāne gamanahetu sabbaso sokahetūnaṃ abhāvato na socati, taṃ anupādisesa-
nibbānameva idāni gacchāma anupāpuṇāmāti attho.
                    Gotamattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                    267. 10. Vasabhattheragāthāvaṇṇanā
      pubbe hanati attānanti āyasmato vasabhattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
buddhasuññe loke brāhmaṇakule nibbattitvā vayappatto brāhmaṇānaṃ vijjā-
sippesu nipphattiṃ gantvā nekkhammajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā cuddasasahassatāpasaparivāro himavantassa avidūre samagge nāma 4- pabbate
assamaṃ kāretvā vasanto jhānābhiññāyo nibbattetvā tāpasānaṃ ovādānu-
sāsaniyo dento 5- ekadivasaṃ evaṃ cintesi "ahaṃ kho dāni imehi tāpasehi sakkato
garukato pūjito viharāmi, mayā pana pūjetabbo na upalabbhati, dukkho kho panāyaṃ loke 6-
yadidaṃ agaruvāso"ti. Evaṃ pana cintetvā purimabuddhesu katādhikāratāya purimabuddhānaṃ
cetiye attanā kataṃ pūjāsakkāraṃ anussaritvā "yannūnāhaṃ purimabuddhe uddissa
pulinacetiyaṃ katvā pūjaṃ kareyyan"ti haṭṭhatuṭṭho iddhiyā pulinathūpaṃ
@Footnote: 1 Sī., i. aggamagguppattito     2 Sī., i. vasaṃ    3 Sī. animittāeva
@4 Sī. samagga nāma             5 i. niyojento  6 i. loko



The Pali Atthakatha in Roman Character Volume 32 Page 397. http://84000.org/tipitaka/read/attha_page.php?book=32&page=397&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8839&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8839&pagebreak=1#p397


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]