ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 402.

Paccayavināsanena vināseti. Satipi kuhakassa ubhayahanane attahanane pana ayaṃ visesoti
dassento āha suhataṃ hanti attānanti. So kuhako attānaṃ hananto suhataṃ
katvā hanti vināseti, yathā kiṃ? vītaṃseneva pakkhimāti, vītaṃsoti dīpakasakuṇo,
tena. 1- Pakkhimāti sākuṇiko. Yathā tena vītaṃsasakuṇena aññe sakuṇe vañcetvā
hananto attānaṃ idha lokepi hanati viññugarahasāvajjasabhāvādinā 2-, samparāyaṃ pana
duggatiparikkilesena hanatiyeva, na pana te sakuṇe pacchā hantuṃ 3- sakkoti, evaṃ
kuhakopi kohaññena lokaṃ vañcetvā idha lokepi attānaṃ hanati vippaṭisāraviññu-
garahādīhi, paralokepi duggatiparikkilesehi, na pana te 4- paccayadāyake apāyadukkhaṃ
pāpeti. Apica kuhako dakkhiṇāya amahapphalabhāvakaraṇeneva dāyakaṃ hanatīti vutto,
na nipphalabhāvakaraṇena. 5- Vuttaṃ hetaṃ bhagavatā "dussīlassa manussabhūtassa dānaṃ datvā
sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā"ti. 6- Tenāha "suhataṃ hanti attānan"ti.
      Evaṃ bāhiraparimajjanamatte ṭhitā puggalā suddhā nāma na honti, abbhantara-
suddhiyāeva pana suddhā hontīti dassento "na brāhmaṇo"ti dutiyaṃ gāthamāha.
Tassattho:- iriyāpathasaṇṭhapanādibahisampattimattena brāhmaṇo na hoti. Sampatti-
attho hi idha vaṇṇasaddo. Abbhantare pana sīlādisampattiyā brāhmaṇo hoti
"bāhitapāpo brāhmaṇo"ti katvā. Tasmā "yasmiṃ pāpāni lāmakāni kammāni
saṃvijjanti, ekaṃsena so kaṇho nihīnapuggalo"ti sujampati devānaminda jānāhi.
Taṃ sutvā sakko kuhakabhikkhuṃ tajjetvā "dhamme vattāhī"ti ovaditvā sakaṭṭhānameva
gato.
                     Vasabhattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       paṭhamavaggavaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. vītaṃsoti pakkhi, sakuṇo, tena    2 Ma. ...sārajja....    3 Ma. paccahantuṃ
@4 Sī. parikilesehi pana te          5 i.,Ma. ...kāraṇeneva
@6 Ma.upari. 14/379/324 dakkhiṇāvibhaṅgasatta



The Pali Atthakatha in Roman Character Volume 32 Page 402. http://84000.org/tipitaka/read/attha_page.php?book=32&page=402&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8961&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8961&pagebreak=1#p402


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]