ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 406.

      Ñāto attho sukhāvahoti yathāvutto diṭṭhadhammikādiattho ceva dukkhādiattho
ca yāthāvato 1- ñāto adhigato lokiyalokuttarabhedaṃ sukhaṃ āvahati nipphādetīti attho.
      Ṭhitāya 2- bhāvanāpaññāya sutamatteneva na sijjhatīti tassā paṭipajjanavidhiṃ
dassento "sevetha .pe. Vippamokkhan"ti āha. Tattha sevetha pantāni senāsanānīti
kāyavivekamāha. Tena saṃyojanappahānassa ca vakkhamānattā vivekārahasseva
vivekavāsoti 3- sīlasaṃvarādayo idha avuttasiddhā veditabbā. Careyya
saṃyojanavippamokkhanti yathā saṃyojanehi cittaṃ vippamuccati, tathā vipassanābhāvanaṃ
maggabhāvanañca careyya paṭipajjeyyāti attho. Sace ratiṃ nādhigaccheyya tatthāti
tesu pantasenāsanesu yathāladdhesu adhikusaladhammesu ca ratiṃ pubbenāparaṃ visesassa
alābhato abhiratiṃ na labheyya, saṃghe bhikkhusamūhe rakkhitatto kammaṭṭhānaparigaṇhanato 4-
rakkhitacitto chasu dvāresu satiārakkhāya upaṭṭhapanena satimā vaseyya vihareyya,
evaṃ viharantassa ca api nāma saṃyojanavippamokkho bhaveyyāti adhippāyo.
                   Mahācundattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
                   269. 2. Jotidāsattheragāthāvaṇṇanā
      ye kho teti āyasmato jotidāsattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
piṇḍāya gacchantaṃ disvā pasannacitto kāsumārikaphalaṃ adāsi. So tena puññakammena
devamanussesu saṃsaranto imasmiṃ buddhuppāde pādiyatthajanapade 5- vibhavasampannassa
@Footnote: 1 Sī. yathāvato    2 Sī.,i. dhatāya    3 Ma. vivekāvāsoti
@4 Sī.,i. kammaṭṭhānaparibaddhato         5 Sī.,i. pāniyatthajanapade



The Pali Atthakatha in Roman Character Volume 32 Page 406. http://84000.org/tipitaka/read/attha_page.php?book=32&page=406&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=9056&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9056&pagebreak=1#p406


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]