ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 409.

Tatheva aññehi karīyanti, dukkhaṃ pāpiyantīti attho, kasmā? na hi kammaṃ panassati
kammaṃ hi ekantaṃ upacitaṃ vipākaṃ 1- adatvā na vigacchati, avasesapaccayasamavāye
vipaccatevāti adhippāyo.
      Idāni "na hi kammaṃ panassatī"ti saṅkhepato vuttamatthaṃ vibhajitvā sattānaṃ
kammassakataṃ vibhāvetuṃ "yaṃ karotī"ti gāthaṃ abhāsi. Tassattho:- yaṃ kammaṃ kalyāṇaṃ
kusalaṃ, yadi vā pāpakaṃ akusalaṃ satto karoti, karonto ca tattha yaṃ kammaṃ
yathā phaladānasamatthaṃ hoti, tathā pakubbati upacinoti. Tassa tasseva dāyādoti
tassa tasseva kammaphalassa gaṇhanato tena tena kammena dātabbavipākassa bhāgī
hotīti attho. Tenāha bhagavā "kammassakā māṇava sattā kammadāyādā"tiādi. 2-
Imā gāthā sutvā therassa ñātakā kammassakatāyaṃ patiṭṭhahiṃsūti.
                   Jotidāsattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                  270. 3. Heraññakānittheragāthāvaṇṇanā
      accayanti ahorattāti āyasmato heraññakānittherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ
patto paresaṃ bhatako hutvā jīvanto 3- ekadivasaṃ sujātassa nāma satthusāvakassa paṃsukūlaṃ
pariyesantassa upaḍḍhadussaṃ pariccaji. So tena puññakammena tāvatiṃsesu nibbattitvā
aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalarañño gāmabhojakassa 4-
coravosāsakassa 5- putto hutvā nibbatti, heraññakānītissa nāmaṃ ahosi.
@Footnote: 1 Sī. ekamantaṃ upacitaṃ vipākaṃ           2 Ma.upari. 14/289,298/262,268
@  cūḷakammavibhaṅgasutta  3 Sī.,i. vicaranto  4 i.,Ma. bhojakassa  5 Sī. coraghātakassa



The Pali Atthakatha in Roman Character Volume 32 Page 409. http://84000.org/tipitaka/read/attha_page.php?book=32&page=409&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=9125&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9125&pagebreak=1#p409


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]