ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 412.

Nāma vipāko pāpako nihīno aniṭṭhoevāti. Imaṃ pana ovādaṃ sutvā therassa
kaniṭṭhabhātā rājānaṃ āpucchitvā pabbajitvā na cirasseva sadatthaṃ nipphādesi.
                  Heraññakānittheragāthāvaṇṇanā niṭṭhitā.
                        -----------------
                   271. 4. Somamittattheragāthāvaṇṇanā
      parittaṃ dārunti āyasmato somamittattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto buddhaguṇe sutvā
pasannamānaso ekadivasaṃ kiṃsukarukkhaṃ pupphitaṃ disvā pupphāni gahetvā satthāraṃ
uddissa ākāse khipitvā pūjesi. So tena puññakammena devamanussesu saṃsaranto
imasmiṃ buddhuppāde bārāṇasiyaṃ brāhmaṇakule nibbattitvā somamittoti laddhanāmo
tiṇṇaṃ vedānaṃ pāragū hutvā vimalena nāma therena kataparicayattā abhiṇhaṃ
tassa santikaṃ gacchanto dhammaṃ sutvā sāsane laddhapasādo pabbajitvā laddhūpasampado
vattapaṭivattaṃ pūrento vicarati. Vimalatthero pana kusīto middhabahulo rattindivaṃ
vītināmeti. Somamitto "kusītaṃ nāma nissāya ko guṇo"ti taṃ pahāya mahākassapat-
theraṃ upasaṅkamitvā tassa ovāde ṭhatvā vipassanaṃ paṭṭhapetvā na cirasseva arahatte
patiṭṭhāsi, tena vuttaṃ apadāne 1- :-
          "kiṃsukaṃ pupphitaṃ disvā         paggahetvāna añjaliṃ
           buddhaseṭṭhaṃ saritvāna        ākāse abhipūjayiṃ.
           Tena kammena sukatena       cetanāpaṇidhīhi ca
@Footnote: 1 khu.apa. 33/84/128 kiṃsukapupphiyattherāpadāna (syā)



The Pali Atthakatha in Roman Character Volume 32 Page 412. http://84000.org/tipitaka/read/attha_page.php?book=32&page=412&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=9191&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9191&pagebreak=1#p412


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]