ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 414.

Viriyārambhe ānisaṃse dassetuṃ "vivittehī"tiādi vuttaṃ. Tassattho:- ye pana
kāyavivekasambhavena vivittā, tatoeva kilesehi ārakattā ariyā, nibbānaṃ
patipesitattatāya pahitattā, ārammaṇūpanijjhānavasena lakkhaṇūpanijjhānavasena ca jhāyino,
sabbakālaṃ paggahitaviriyatāya āraddhavīriyā, lokiyalokuttarabhedāya paññāya samannāgatattā
paṇḍitā, tehiyeva saha āvaseyya sadatthaṃ nipphādetukāmo saṃvaseyyāti.
Taṃ sutvā vimalatthero saṃviggamānaso vipassanaṃ paṭṭhapetvā sadatthaṃ ārādhesi.
Svāyamattho parato āgamissati.
                   Somamittattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
                   272. 5. Sabbamittattheragāthāvaṇṇanā
      jano janasmiṃ sambaddhoti āyasmato sabbamittattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito dvānavute kappe tissassa bhagavato kāle nesādakule nibbattitvā vanacāriko 1-
hutvā vane mige vadhitvā maṃsaṃ khādanto jīvati. Athassa bhagavā anuggaṇhanatthaṃ
vasanaṭṭhānasamīpe tīṇi padacetiyāni dassetvā pakkāmi. So atītakāle sammā-
sambuddhesu kataparicayattā cakkaṅkitāni 2- disvā pasannamānaso koraṇḍapupphehi pūjaṃ
katvā tena puññakammena tāvatiṃsabhavane nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto
imasmiṃ buddhuppāde sāvatthinagare brāhmaṇakule nibbatti, sabbamittotissa nāmaṃ
ahosi. So viññutaṃ patto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho
pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharanto vassaṃ upagantvā vuṭṭhavasso
@Footnote: 1 Sī.,i. vanacarako   2 Sī. cakkaratanāni



The Pali Atthakatha in Roman Character Volume 32 Page 414. http://84000.org/tipitaka/read/attha_page.php?book=32&page=414&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=9234&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9234&pagebreak=1#p414


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]