ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 417.

           Duggatiṃ nābhijānāmi         padapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Te pana corā therassa santike dhammaṃ sutvā saṃvegajātā pabbajitvā
dhammānudhammaṃ paṭipajjiṃsūti.
                   Sabbamittattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
                   273. 6. Mahākālattheragāthāvaṇṇanā
      kāḷī itthīti āyasmato mahākālattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito
ekanavute kappe kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena araññaṃ
gato tattha aññatarassa rukkhassa 1- sākhāya olambamānaṃ paṃsukūlacīvaraṃ disvā "ariyaddhajo
olambatī"ti pasannacitto kiṅkaṇi 2- pupphāni gahetvā paṃsukūlaṃ pūjesi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde setabyanagare
satthavāhakule nibbattitvā mahākāloti laddhanāmo viññutaṃ patvā gharāvāsaṃ vasanto
pañcahi sakaṭasatehi bhaṇḍaṃ gahetvā vāṇijjavasena sāvatthiṃ gato ekamantaṃ sakaṭasatthaṃ 3-
nivesetvā addhānaparissamaṃ vinodetvā attano parisāya saddhiṃ nisinno sāyaṇhasamayaṃ
gandhamālādihatthe upāsake jetavanaṃ gacchante disvā sayampi tehi saddhiṃ vihāraṃ
gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā sosānikaṅgaṃ
adhiṭṭhāya susāne vasati. Athekadivasaṃ kāḷī nāma ekā itthī chavaḍāhikā therassa
kammaṭṭhānatthāya 4- aciramatasarīraṃ ubho satthī 5- bhinditvā 6- ubho ca bāhū
bhinditvā 6-
@Footnote: 1 Sī.,Ma. rukkhamūlassa   2 i. kaṇikāra....      3 Sī.,i. sakaṭasataṃ
@4 Sī. kammaṭṭhānatthā    5 Sī.,Ma. hatthe       6 Sī.,i.,Ma. chinditvā



The Pali Atthakatha in Roman Character Volume 32 Page 417. http://84000.org/tipitaka/read/attha_page.php?book=32&page=417&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=9302&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9302&pagebreak=1#p417


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]