ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 419.

      Yo ve avidvā upadhiṃ karotīti yo imāya upaṭṭhāpitaṃ kammaṭṭhānaṃ disvāpi
avidvā akusalo kammaṭṭhānaṃ chaḍḍetvā ayonisomanasikārena kilesūpadhiṃ uppādeti,
so mando mandapañño saṃsārassa anativattanato punappunaṃ aparāparaṃ nirayādīsu
dukkhaṃ upeti. Tasmā pajānaṃ upadhiṃ na kayirāti tasmāti yasmā cetadevaṃ, tasmā.
Pajānaṃ upadhinti "idha yaṃ dukkhaṃ sambhotī"ti pajānanto yoniso manasikaronto
kilesūpadhiṃ na kayirā na uppādeyya. Kasmā? māhaṃ puna bhinnasiro sayissanti
yathayidaṃ matasarīraṃ bhinnasarīraṃ sayati, evaṃ kilesūpadhīhi saṃsāre punappunaṃ uppattiyā
kaṭasivaḍḍhako hutvā bhinnasiro 1- ahaṃ mā sayissanti. Evaṃ vadantoeva 2- thero
vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :-
          "himavantassāvidūre           udabbalo 4- nāma pabbato
           tatthaddasaṃ paṃsukūlaṃ            dumaggamhi vilambitaṃ.
           Tīṇi kiṅkaṇipupphāni           ocinitvānahaṃ tadā
           haṭṭho haṭṭhena cittena       paṃsukūlamapūjayiṃ.
           Tena kammena sukatena        cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ         tāvatiṃsamagacchahaṃ.
           Ekanavutito kappe          yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi          pūjitvā arahaddhajaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
               Mahākālattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 i. bhinnasarīro  2 Sī. imaṃ vadanto  3 khu.apa. 33/82/126 paṃsukūlapūjakattherāpadāna
@  (syā)       4 Sī. urugaṇo, cha.Ma. udaṅgaṇo



The Pali Atthakatha in Roman Character Volume 32 Page 419. http://84000.org/tipitaka/read/attha_page.php?book=32&page=419&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=9349&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9349&pagebreak=1#p419


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]