ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 424.

Taṇhāvassutābhāvena anavassuto, saṃsāre bhayassa ikkhanato bhinnakilesatāya vā
bhikkhu santuṭṭhiṭṭhānīyassa satisampajaññassa 1- vasena sato hutvā paribbaje careyya
vihareyyāti. Taṃ sutvā te bhikkhū tāvadeva theraṃ khamāpesuṃ.
                     Tissattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                  275. 8. Kimbilattheragāthāvaṇṇanā 2-
      pācīnavaṃsadāyamhītiādikā āyasmato kimbilattherassa gāthā. Kā uppatti?
      tassa pubbabhāgo 3- saṃveguppatti pabbajjā ca ekakanipāte "abhisatto"ti
gāthāya saṃvaṇṇanāyaṃ vuttāyeva. Tāya ca gāthāya therena attano visesādhigamassa
kāraṇaṃ dassitaṃ. Idha pana adhigatavisesassa 4- attano āyasmatā ca anuruddhena āyasmatā
ca nandiyena saha samaggavāso dassitoti veditabbaṃ. 4- Samaggavāsaṃ pana vasantā
te yathā ca vasiṃsu, taṃ dassento:-
    [155] "pācīnavaṃsadāyamhi           sakyaputtā sahāyakā
           pahāyānappake bhoge       uñche pattāgate 5- ratā.
    [156]  Āraddhavīriyā pahitattā      niccaṃ daḷhaparakkamā
           ramanti dhammaratiyā          hitvāna lokiyaṃ ratin"ti
gāthādvayaṃ abhāsi.
      Tattha pācīnavaṃsadāyamhīti pācīnavaṃsanāmake rakkhitagopite sahaparicchede vane.
Taṃ hi vanaṃ gāmassa pācīnadisāyaṃ ṭhitattā vaṃsagumbaparikkhittattā ca "pācīnavaṃsadāyo"ti
@Footnote: 1 Ma. santuṭṭho nissaraṇasampajaññassa    2 cha.Ma. kimilatthera.... evamuparipi
@3 cha.Ma. pubbayogo   4-4 Sī. attano āyasmatā ca nandiyena samaggavāsoti veditabbaṃ
@5 pāli. uñchāpattāgate



The Pali Atthakatha in Roman Character Volume 32 Page 424. http://84000.org/tipitaka/read/attha_page.php?book=32&page=424&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=9464&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9464&pagebreak=1#p424


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]