ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 425.

Vutto, vaṃsavanabhāvena vāti. 1- Sakyaputtāti anuruddhattherādayo sakyarājakumāRā. 2-
Sahāyakāti saṃveguppattipabbajjāsamaṇadhammakaraṇasaṃvāsehi saha ayanato pavattanato
sahāyakā. Pahāyānappake bhogeti uḷārena puññānubhāvena adhigate kulaparamparāgate
ca mahante bhogakkhandhe chaḍḍetvā. "sahāyānappake"tipi pāli. Uñche pattāgate
ratāti uñchācariyāya ābhatattā uñche patte āgatattā pattāgate patta-
pariyāpanne ratā abhiratā, saṃghabhattādiatirekalābhaṃ paṭikkhipitvā jaṅghabalaṃ nissāya
bhikkhācariyāya laddhena missakabhatteneva santuṭṭhāti attho.
      Āraddhavīriyāti uttamatthassa adhigamāya āditova pageva sampāditaviriyā. 3-
Pahitattāti ninnapoṇapabbhārabhāvena kālena kālaṃ samāpajjanena ca 4- nibbānaṃ
patipesitacittā. Niccaṃ daḷhaparakkamāti vattapaṭipattīsu diṭṭhadhammasukhavihārānuyogena
sabbakālaṃ asithilaparakkamā. Ramanti dhammaratiyā, hitvāna lokiyaṃ ratinti loke viditatāya
lokapariyāpannatāya ca lokiyaṃ rūpārammaṇādiratiṃ pahāya maggapaññāya pajahitvā
lokuttaradhammaratiyā aggaphalanibbānābhiratiyā ca ramanti abhiramanti. 5-
                    Kimbilattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                    276. 9. Nandattheragāthāvaṇṇanā
      ayonisomanasikārāti āyasmato nandattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patto bhagavato santake dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ indriyesu
@Footnote: 1 Sī. saṃvasanabhāvenevāti     2 Ma. sakyarājāno    3 Sī., i. samāhitaviriyā
@4 Sī. samāpajjaneneva, Ma. samāpajjanena     5 cha.Ma. abhiramantīti



The Pali Atthakatha in Roman Character Volume 32 Page 425. http://84000.org/tipitaka/read/attha_page.php?book=32&page=425&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=9486&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9486&pagebreak=1#p425


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]