ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 444.

Tattha niyūhasikharādīsu patiṭṭhāpitehi yaṭṭhidhajapaṭākadhajādidhajehi sampanno. Haritāmayoti
cāmīkarasuvaṇṇamayo. Keci pana "haritajātimaṇisarikkhako"ti 1- vadanti. Gandhabbāti naṭā.
Cha sahassāni sattadhāti chamattāni gandhabbasahassāni sattadhā 2- tassa pāsādassa
sattasu ṭhānesu rañño abhiramāpanatthaṃ nacciṃsūti attho. Te evaṃ naccantāpi rājānaṃ
hāsetuṃ nāsakkhiṃsu. Atha sakko devarājā devanaṭe pesetvā samajjaṃ kāresi,
tadā rājā hasīti.
                    Bhaddajittheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                    280. 3. Sobhitattheragāthāvaṇṇanā
      satimā paññavāti āyasmato sobhitattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā vayappatto satthu
dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ pubbenivāsañāṇalābhīnaṃ bhikkhūnaṃ aggaṭṭhāne
ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ uddissa patthanaṃ katvā puññāni katvā
sugatīsuyeva saṃsaranto sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ
patto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gantvā nekkhammādhimutto gharāvāsaṃ
pahāya tāpasapabbajjaṃ pabbajitvā himavantassa samīpe araññāyatane assamaṃ
kāretvā vanamūlaphalāphalena yāpento buddhuppādaṃ sutvā sabbattha ekarattivāseneva
bhaddavatīnagare 3- satthāraṃ upasaṅkamitvā pasannamānaso "tuvaṃ satthā cā ketu cā"ti-
ādīhi chahi gāthāhi abhitthavi, satthā cassa bhāviniṃ sampattiṃ pakāsesi. So
@Footnote: 1 Sī.,i. haritamaṇisarikkhakoti    2 Ma. cha sahassāni gandhabbānaṃ cha sahassāni sattadhā
@3 Sī. bandhumatīnagare



The Pali Atthakatha in Roman Character Volume 32 Page 444. http://84000.org/tipitaka/read/attha_page.php?book=32&page=444&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=9919&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9919&pagebreak=1#p444


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]