ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 453.

           Mama nijjhāyamānassa           pakkāmi anilañjase.
           1- Tena kammena sukatena      cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ          tāvatiṃsamagacchahaṃ. 1-
           Tusitato cavitvāna            nibbattiṃ mātukucchiyā
           bhoge me ūnatā natthi        yamhi gabbhe vasāmahaṃ.
           Mātukucchigate mayi            annapānañca bhojanaṃ
           mātuyā mama chandena          nibbattati yadicchakaṃ.
           Jātiyā pañcavassena          pabbajiṃ anagāriyaṃ
           oropitamhi kesamhi          arahattamapāpuṇiṃ.
           Pubbakammaṃ gavesanto          orena nāddasaṃ ahaṃ
           tiṃsakappasahassamhi             mama kammamanussariṃ.
           Namo te purisājañña          namo te purisuttama
           tava sāsanamāgamma            pattomhi acalaṃ padaṃ.
           Tiṃsakappasahassamhi             yaṃ buddhamabhipūjayiṃ 2-
           duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññaṃ byākaronto thero imāyeva gāthā abhāsīti.
                    Valliyattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1-1 Sī. ime pāṭhā na dissanti       2 pāli. sambuddhamabhipūjayiṃ



The Pali Atthakatha in Roman Character Volume 32 Page 453. http://84000.org/tipitaka/read/attha_page.php?book=32&page=453&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10132&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10132&pagebreak=1#p453


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]