ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 457.

Avijjātamo vigato, tatoeva sabbe coḷā samucchinnā corā viya 1- kusalabhaṇḍacchedanato,
sādhūhi alātabbato asaṅgahetabbato saṅkārakūṭādīsu chaḍḍitapilotikakhaṇḍaṃ viya
issarajanena ariyajanena jigucchitabbatāya coḷā viyāti vā"coḷā"ti laddhanāmā
kilesā samucchinnā. Aggamaggena samugghāṭitattāeva ca nesaṃ natthi dāni
punabbhavo āyatiṃ punabbhavābhinibbatti natthīti.
                    Vītasokattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                   283. 6. Puṇṇamāsattheragāthāvaṇṇanā
      pañca nīvaraṇe hitvātiādikā āyasmato puṇṇamāsattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthari
araññe viharante paṃsukūlacīvaraṃ dumasākhāya laggetvā gandhakuṭiṃ paviṭṭhe dhanuhattho
gahanaṃ paviṭṭho satthu paṃsukūlaṃ disvā pasannamānaso dhanuṃ nikkhipitvā buddhaguṇe
anussaritvā paṃsukūlaṃ vandi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ
buddhuppāde sāvatthiyaṃ kuṭumbikakule nibbatti. Tassa kira jātadivase tasmiṃ gehe
sabbabhājanāni suvaṇṇaratanamayehi māsehi paripuṇṇāneva ahesuṃ. Tenassa puṇṇamāsotveva
nāmaṃ akaṃsu. So vayappatto dārapariggahaṃ katvā ekasmiṃ putte uppanne
gharāvāsaṃ pahāya pabbajitvā gāmakāvāse vasanto ghaṭento vāyamanto chaḷabhiñño
ahosi. Tena vuttaṃ apadāne 2- :-
@Footnote: 1 i.,Ma. coḷā viya    2 khu.apa. 33/71/99 paṃsukūlasaññakattherāpadāna (syā)



The Pali Atthakatha in Roman Character Volume 32 Page 457. http://84000.org/tipitaka/read/attha_page.php?book=32&page=457&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10222&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10222&pagebreak=1#p457


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]