ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 459.

      Tattha pañca nīvaraṇe hitvāti kāmacchandādike pañca nīvaraṇe pahāya
jhānādhigamena viddhaṃsetvā. Yogakkhemassa pattiyāti kāmayogādīhi catūhi yogehi
khemassa anupaddutassa nibbānassa adhigamāya. Dhammādāsanti dhammabhūtaṃ ādāsaṃ. Yathā
hi ādāso olokentassa rūpakāye guṇāguṇaṃ ādaṃseti, 1- evaṃ vipassanāsaṅkhāto
dhammānaṃ sāmaññavisesāvabodhanato ñāṇadassanabhūto dhammādāso vipassantassa
vodānasaṅkilesadhammavibhāvanena tappahānasādhanena ca visesato nāma kāye guṇaṃ
ādaṃseti. Tenāha:-
          "dhammadāsaṃ gahetvāna         ñāṇadassanamattano
           paccavekkhiṃ imaṃ kāyaṃ         sabbaṃ santarabāhiran"ti
imaṃ kāyaṃ dhammasamūhaṃ mama attabhāvaṃ ajjhattikabāhirāyatanabhāvato santarabāhiraṃ sabbaṃ
anavasesaṃ dhammādāsaṃ gahetvā "aniccan"tipi "dukkhan"tipi "anattā"tipi patiavekkhiṃ
ñāṇacakkhunā passiṃ. Evaṃ passatā ca mayā ajjhattañca bahiddhā cāti attano
santāne parasantāne ca tuccho kāyo adissatha niccasārādivirahito tuccho khandha-
pañcakasaṅkhāto attabhāvakāyo ñāṇacakkhunā yāthāvato apassittha. Sakalampi hi
khandhapañcakaṃ "avijjānivutassa bhikkhave bālassa taṇhāsaṃyuttassa evamayaṃ kāyo
samudāgato"tiādīsu 2- "kāyo"ti vuccati. "adissathā"ti ca iminā yadeva kāye 3-
daṭṭhabbaṃ, taṃ diṭṭhaṃ, na dānissa kiñci 4- mayā passitabbaṃ atthīti katakiccataṃ
dassento aññaṃ byākāsi. Evaṃ thero imāhi gāthāhi purāṇadutiyikāya dhammaṃ
desetvā taṃ saraṇesu ca sīlesu ca sampatiṭṭhāpetvā uyyojesi.
                   Puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. ādiseti    2 saṃ.ni. 16/19/25 bālapaṇḍitasutta
@3 Ma. kāyena     4 Ma. na dāni yaṃ kiñci



The Pali Atthakatha in Roman Character Volume 32 Page 459. http://84000.org/tipitaka/read/attha_page.php?book=32&page=459&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10267&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10267&pagebreak=1#p459


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]