ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 462.

Mattāya attano dhuraṃ bhāraṃ vahate ubbahati. Sesaṃ heṭṭhā ramaṇīyavihārittherassa
gāthāvaṇṇanāyaṃ vuttanayameva.
                    Nandakattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                  285. 8. Bhāratattheragāthāvaṇṇanā 1-
      ehi nandaka gacchāmāti āyasmato bhāratattherassa gāthā. Kā uppatti?
      ayaṃ kira anomadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ manuññadassanaṃ mudusukhasamphassaṃ upāhanadvayaṃ gahetvā gacchanto satthāraṃ
caṅkamantaṃ disvā pasannamānaso upāhanā upanāmetvā "abhiruhatu bhagavā upahanā,
yaṃ mama assa dīgharattaṃ hitāya sukhāyā"ti āha. Abhiruhi bhagavā tassa anugaṇhanatthaṃ
upāhanā. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
campānagare gahapatikule nibbatti, bhāratotissa nāmaṃ ahosi. So viññutaṃ patto
soṇattherassa pabbajitabhāvaṃ sutvā "sopi nāma pabbajī"ti sañjātasaṃvego
pabbajitvā katapubbakicco vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño
ahosi. Tena vuttaṃ apadāne 2- :-
          "anomadassī bhagavā          lokajeṭṭho narāsabho
           divāvihārā nikkhamma        vīthimāruyhi 3- cakkhumā.
           Pānadhiṃ 4- sukataṃ gayha       addhānaṃ paṭipajjahaṃ
           tatthaddasāsiṃ sambuddhaṃ        pattikaṃ cārudassanaṃ.
           Sakaṃ cittaṃ pasādetvā       nīharitvāna pānadhiṃ
@Footnote: 1 cha.Ma. bharatatthera... evamuparipi   2 khu.apa. 33/69/95 pānadhidāyakattherarāpadāna (syā)
@3 cha.Ma. pathamāruhi               4 Sī. pannadhiṃ



The Pali Atthakatha in Roman Character Volume 32 Page 462. http://84000.org/tipitaka/read/attha_page.php?book=32&page=462&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10335&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10335&pagebreak=1#p462


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]