ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 465.

Seṭṭhassa sammukhā purato nadissāmāti attho.
      Yathā pana sīhanādaṃ naditukāmo, taṃ dassento "yāyā"ti gāthamāha. Tattha
yāyāti yadatthaṃ, yāya 1- yadatthānuppattiyāti attho. Noti amhākaṃ. Anukampāyāti
anuggaṇhanena amhe dvepi pabbājayi pabbājesi. Munīti bhagavā. So no attho
anuppattoti so attho 2- sabbesaṃ saṃyojanānaṃ khayabhūtaṃ arahattaphalaṃ no amhehi
anuppatto, adhigatoti attho.
                    Bhāratattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                  286. 9. Bhāradvājattheragāthāvaṇṇanā
      nadanti evaṃ sappaññāti āyasmato bhāradvājattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sumanaṃ nāma
paccekabuddhaṃ piṇḍāya carantaṃ disvā pasannamānaso paripakkaṃ 3- vallikāraphalaṃ adāsi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe
brāhmaṇakule nibbattitvā gottanāmena bhāradvājotveva paññāyittha. So vayappatto
gharāvāsaṃ vasanto ekaputtaṃ labhi. Tassa "kaṇhadinno"ti 4- nāmaṃ akāsi.
Tassa viññutaṃ pattakāle "tāta asukassa nāma ācariyassa santike sippaṃ sikkhitvā
ehī"ti taṃ takkasilaṃ pesesi. So gacchanto antarāmagge satthu sāvakaṃ aññataraṃ
mahātheraṃ kalyāṇamittaṃ labhitvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā
@Footnote: 1 Sī. yassa   2 i. so sadattho    3 Sī. suparipakkaṃ    4 Sī. kaṇhādinnoti



The Pali Atthakatha in Roman Character Volume 32 Page 465. http://84000.org/tipitaka/read/attha_page.php?book=32&page=465&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10404&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10404&pagebreak=1#p465


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]