ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 467.

Sabbapaññādhigamena sabbapaññāvepullappattā. Vīrāti catubbidhasammappadhānaviriya-
sampannatāya vīrā, tatoeva anavasesasaṅkilesapakkhanimmathanena savāhanaṃ kilesamāraṃ
abhisaṅkhāramāraṃ devaputtamārañca jetvā 1- sabbaso vijitasaṅgāmā nadanti
sappaññāti sambandho.
      Evaṃ vijetabbavijayena sīhanādaṃ dassetvā idāni ārādhetabbasamārādhanena
icchitabbasiddhiyā ca taṃ dassetuṃ "satthā ca pariciṇṇo me"ti dutiyaṃ gāthamāha.
Tattha satthā ca pariciṇṇo meti mama satthā sammāsambuddho yathānusiṭṭhaṃ
ovādānusāsanīkaraṇena 2- mayā pariciṇṇo 3- upāsito, na dhammādhikaraṇaṃ visositoti
adhippāyo. Dhammo saṃgho ca pūjitoti navavidhopi lokuttaradhammo, yathāpaṭipattiyāgata-
maggānupattiyā sīladiṭṭhisāmaññagamanena ariyasaṃgho ca mayā pūjito mānito. Ahañca
vitto sumano, puttaṃ disvā anāsavanti mama puttaṃ anāsavaṃ sabbaso khīṇāsavaṃ
disvā dassanahetu ahampi vitto nirāmisāya pītiyā tuṭṭho, tatoyeva nirāmisena
somanassena sumano jātoti attho.
                   Bhāradvājattheragāthāvaṇṇanā niṭṭhitā.
                      --------------------
                  287. 10. Kaṇhadinnattheragāthāvaṇṇanā
      upāsitā sappurisāti āyasmato kaṇhadinnattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito catunavute kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sobhitaṃ
nāma paccekabuddhaṃ disvā pasannacitto punnāgapupphehi pūjaṃ akāsi. So tena
@Footnote: 1 Ma. devaputtamāraṃ vijetvā  2 Sī. ovādānusāsanīpaṭikaraṇā  3 Sī.,i. paricito



The Pali Atthakatha in Roman Character Volume 32 Page 467. http://84000.org/tipitaka/read/attha_page.php?book=32&page=467&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10448&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10448&pagebreak=1#p467


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]