ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 469.

Abhiṇhasoti bahuso na kālena kālaṃ. 1- Idañca padaṃ "upāsitā sappurisā"ti etthāpi
yojetabbaṃ. Sutvāna paṭipajjissaṃ, añjasaṃ amatogadhanti te dhamme sutvā tattha vutta-
rūpārūpadhamme salakkhaṇādito pariggahetvā anukkamena vipassanaṃ vaḍḍhetvā amatogadhaṃ
nibbānapatiṭṭhaṃ taṃsampāpakaṃ 2- añjasaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ paṭipajjiṃ pāpuṇiṃ.
      Bhavarāgahatassa me satoti bhavarāgena bhavataṇhāya anādimati saṃsāre hatassa
upaddutassa mama sato samānassa, aggamaggena vā hatabhavarāgassa. Bhavarāgo puna
me na vijjatīti tatoeva puna idāni bhavarāgo me natthi. Na cāhu na me
bhavissati, na ca me etarahi vijjatīti yadipi pubbe puthujjanakāle sekkhakāle
ca me bhavarāgo ahosi, aggamaggappattito pana paṭṭhāya na cāhu na ca ahosi,
āyatimpi na me bhavissati, etarahi adhunāpi na ca me vijjati na ca upalabbhati,
pahīnoti 3- attho. Bhavarāgavacaneneva cettha tadekaṭṭhatāya mānādīnampi abhāvo
vuttoti 4- sabbaso parikkhīṇabhavasaṃyojanataṃ dasseti.
                   Kaṇhadinnattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       tatiyavaggavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Ma. kālena kālaṃ          2 Ma. nibbānapatiṭṭhitasampāpakaṃ
@3 i., Ma. pahīnattā         4 poṭṭhakesu vutto hotīti pāṭho dissati



The Pali Atthakatha in Roman Character Volume 32 Page 469. http://84000.org/tipitaka/read/attha_page.php?book=32&page=469&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10492&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10492&pagebreak=1#p469


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]