ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 472.

Saṅkilesapakkhato paṭhamaṃ tāva samathavipassanāhi vimuccamāno vodānadhammavasena uṭṭhahiṃ. 1-
Evaṃ uggacchanto 2- kāmadhātuṃ upaccagaṃ anāgāmimaggena accantameva kāmadhātuṃ
atikkamiṃ.
      Brahmuno pekkhamānassa, tato cittaṃ vimucci meti sadevakassa lokassa
aggabhūtattā seṭṭhaṭṭhena brahmuno buddhassa bhagavato mahākaruṇāyogena "ayaṃ kulaputto
mama sāsane pabbajitvā kathaṃ nu kho paṭipajjatī"ti pekkhantassa tato anāgāmimaggādhigamato
pacchā aggamaggādhigamena mama cittaṃ sabbasaṅkilesato accantameva mucci. 3-
Akuppā me vimuttīti, sabbasaṃyojanakkhayāti tathāvimuttacittattāeva sabbesaṃ
saṃyojanānaṃ khayā parikkhayā iti evaṃ akuppā me vimuttīti aññaṃ byākāsi.
                    Migasirattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                   289. 2. Sivakattheragāthāvaṇṇanā 4-
      aniccāni gahakānīti āyasmato sivakattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ
piṇḍāya carantaṃ passitvā pasannamānaso pattaṃ ādāya kummāsassa pūretvā
adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe
brāhmaṇakule nibbatti, sivakotissa nāmaṃ ahosi. So vayappatto vijjāsippesu
nipphattiṃ gato nekkhammajjhāsayatāya kāme pahāya paribbājakapabbajjaṃ pabbajitvā
vicaranto satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya
kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :-
@Footnote: 1 Ma. upaṭṭhahiṃ   2 Ma. upagacchanto   3 Sī.,i. vimucci   4 Sī. sīvakatthera....
@  evamuparipi    5 khu.apa. 33/65/93 kummāsadāyakattherāpadāna (syā)



The Pali Atthakatha in Roman Character Volume 32 Page 472. http://84000.org/tipitaka/read/attha_page.php?book=32&page=472&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10556&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10556&pagebreak=1#p472


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]