ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 474.

Ariyamaggañāṇacakkhunā gahakāraka diṭṭho asi. Puna gehanti puna imasmiṃ saṃsāravaṭṭe atta-
bhāvasaṅkhātaṃ mama 1- gehaṃ na kāhasi na karissasi. Sabbā te phāsukā bhaggāti
tava sabbā anavasesakilesaphāsukā mayā bhaggā. Thūṇikā ca padālitāti idāni
tayā kātabbassa attabhāvagehassa 2- avijjāsaṅkhātā kaṇṇikā ca bhinnā. Vimariyādikataṃ
cittanti mama cittaṃ vigatantaṃ kataṃ, āyatiṃ anuppattidhammataṃ 3- āpāditaṃ. Tatoeva
idheva vidhamissati imasmiṃyeva bhave viddhaṃsissati, carimakacittanirodhena
nirujjhissatīti attho.
                     Sivakattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                   290. 3. Upavāṇattheragāthāvaṇṇanā
      arahaṃ sugatoti āyasmato upavāṇattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle daliddakule nibbattitvā viññutaṃ patto
bhagavati parinibbute tassa dhātuṃ gahetvā manussadevanāgagaruḷakumbhaṇḍayakkhagandhabbehi
sattaratanamaye sattayojanike thūpe kate tattha sudhotaṃ attano uttarāsaṅgaṃ veḷagge
ābandhitvā dhajaṃ katvā pūjaṃ akāsi. Taṃ gahetvā abhisammatako nāma yakkhasenāpati
devehi cetiyapūjārakkhaṇatthaṃ 4- ṭhapito adissamānakāyo ākāse dhārento cetiyaṃ
tikkhattuṃ padakkhiṇaṃ akāsi. So taṃ disvā bhiyyoso mattāya pasannamānaso ahosi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ
brāhmaṇakule nibbattitvā upavāṇoti laddhanāmo vayappatto jetavanapaṭiggahaṇe
buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ
@Footnote: 1 Sī.,i. puna     2 Sī. attabhāvasaṅkhātassa gehassa
@3 Sī....dhammaṃ   4 Sī.,i. cetiye pūjārakkhaṇatthaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 474. http://84000.org/tipitaka/read/attha_page.php?book=32&page=474&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10602&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10602&pagebreak=1#p474


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]