ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 480.

Pattacīvaramādāya tassa brāhmaṇassa nivesanaṃ upagacchi. Brāhmaṇo "kenaci aññena
payojanena thero āgato"ti ñatvā "vadeyyātha 1- bhante kenattho"ti āha. Thero
tassa brāhmaṇassa payojanaṃ ācikkhanto:-
    [185] "arahaṃ sugato loke         vātehābādhiko 2- muni
           sace uṇhodakaṃ atthi        munino dehi brāhmaṇa.
    [186]  Pūjito pūjaneyyānaṃ 3-      sakkareyyāna sakkato
           apacito apacineyyānaṃ 4-    tassa icchāmi hātave"ti
gāthādvayaṃ abhāsi.
      Tassattho:- yo imasmiṃ loke pūjaneyyānaṃ pūjetabbehi sakkādīhi devehi
mahābrahmādīhi ca brahmehi pūjito, sakkareyyānaṃ sakkātabbehi bimbisāra-
kosalarājādīhi sakkato, apacineyyānaṃ apacāyitabbehi mahesīhi khīṇāsavehi apacito,
kilesehi ārakattādinā arahaṃ, sobhaṇagamanādinā sugato sabbaññū muni mayhaṃ
satthā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā, so dāni vātehi
vātahetu vātakkhobhanimittaṃ ābādhiko jāto. Sace brāhmaṇa uṇhodakaṃ atthi,
tassa vātābādhavūpasamanatthaṃ taṃ hātave upanetuṃ 5- icchāmīti. Taṃ sutvā
brāhmaṇo uṇhodakaṃ tadanurūpaṃ vātārahañca bhesajjaṃ bhagavato upanāmesi. Tena
ca satthu rogo vūpasami. Tassa bhagavā anumodanaṃ akāsīti.
                    Upavāṇattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 i. vedeyyātha      2 pāli. vātehābādhito               3 Sī. pūjanīyānaṃ
@4 Sī. apacanīyānaṃ, i., Ma. apaceyyānaṃ, cha.Ma. apacitopaceyyānaṃ    5 Ma. apanetuṃ



The Pali Atthakatha in Roman Character Volume 32 Page 480. http://84000.org/tipitaka/read/attha_page.php?book=32&page=480&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10745&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10745&pagebreak=1#p480


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]