ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 482.

Nāmete aniccā dukkhā vipariṇāmadhammā"ti kāmesu ādīnavapaṭisaṃyuttaṃ dhammaṃ
bhāsamānā, sayaṃ pana sārattarattā maṇikuṇḍalesu, puttesu dāresu ca te
apekkhāti sārattā hutvā bahularāgarattā 1- maṇīsu kuṇḍalesu ca, maṇicitesu vā
kuṇḍalesu, puttesu puttadhītāsu dāresu ca adhigatasnehā, aññaṃ bhaṇantā 2- aññaṃ
karontā diṭṭhā mayāti attho.
      Yatoti yasmā te upāsakā sārattarattā maṇikuṇḍalesu puttesu dāresu
ca apekkhavanto, tasmā idha imasmiṃ buddhasāsane dhammaṃ 3- yāthāvato addhā ekaṃsena
na jānanti. Evaṃ bhūtā ca "kāmā aniccā"iti cāpi āhu ahosi, sattapakati
vicittasabhāvāti 4- adhippāyo. Rāgañca tesaṃ na balatthi chettunti tesaṃ upāsakānaṃ
yasmā rāgaṃ chettuṃ samucchindituṃ tādisaṃ ñāṇabalaṃ natthi, tasmā tena kāraṇena
sitā taṇhāvasena nissitā puttadāraṃ dhanañca allīnā na vissajjentīti sabbametaṃ
devatā taṃyeva upāsakaṃ uddissa aññāpadesena kathesi. Taṃ sutvā upāsako
saṃvegajāto pabbajitvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :-
          "vipassino bhagavato         bodhiyā pādaputtame 6-
           sumano bījaniṃ gayha         abījiṃ 7- bodhimuttamaṃ.
           Ekanavute ito 8- kappe  abījiṃ bodhimuttamaṃ
           duggatiṃ nābhijānāmi        bījanāya idaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā aññaṃ byākaronto imāeva gāthā abhāsīti.
                    Isidinnattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. bahala....   2 Ma. gaṇhantā   3 Sī. yathādhammaṃ   4 Ma. sattā pakativicittasabhāvā
@6 khu.apa. 33/64/92 sumanavījaniyattherāpadāna (syā)      6 Sī. pādamuttame
@7 Sī. apūjiṃ         8 cha.Ma. ekanavutito



The Pali Atthakatha in Roman Character Volume 32 Page 482. http://84000.org/tipitaka/read/attha_page.php?book=32&page=482&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10788&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10788&pagebreak=1#p482


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]