ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 485.

Hi tattha appahīnacchandarāgatāya bhayādinā bhavitabbaṃ, mayā pana sabbaso tattha
pariññātaṃ, tattha ca chandarāgo samucchinno, tasmā bhayādīnaṃ abhāvo dhammatā
mamesā 1- mama dhammasabhāvo esoti aññaṃ byākāsi.
                  Sambulakaccānattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------
                   293. 6. Khitakattheragāthāvaṇṇanā 2-
      kassa selūpamaṃ cittanti āyasmato khitakattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto
vipassissa bhagavato kāle bandhumatīnagare ārāmagopako hutvā jīvanto ekadivasaṃ
bhagavantaṃ ākāsena gacchantaṃ disvā pasannamānaso nāḷikeraphalaṃ dātukāmo ahosi.
Satthā taṃ anuggaṇhanto ākāseyeva ṭhatvā paṭiggaṇhi. So taṃ datvā uḷāraṃ
pītisomanassaṃ paṭisaṃvedi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ
buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā khitakoti laddhanāmo
viññutaṃ patto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ
gahetvā araññe viharanto ghaṭento vāyamanto 3- arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 4- :-
          "nagare bandhumatiyā          ārāmiko ahaṃ tadā
           asdasaṃ virajaṃ buddhaṃ          gacchantaṃ anilañjase.
           Nālikeraphalaṃ gayha          buddhaseṭṭhassadāsahaṃ
           ākāse ṭhitako santo      paṭiggaṇhi mahāyaso.
@Footnote: 1 Sī. dhammatā ca mamesā  2 cha.Ma. nitakatthera... evamuparipi  3 cha.Ma. ayaṃ pāṭho
@  na dissati       4 khu.apa. 33/100/150 nālikeraphaladāyakattherāpadāna (syā)



The Pali Atthakatha in Roman Character Volume 32 Page 485. http://84000.org/tipitaka/read/attha_page.php?book=32&page=485&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10855&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10855&pagebreak=1#p485


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]