ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 487.

Paṭighaṭṭhānīye, sabbasmimpi āghātavatthusmiṃ. Na kuppatīti na dussati  na vikāraṃ
āpajjati. Yassevaṃ bhāvitaṃ cittanti yassa ariyapuggalassa cittaṃ mano evaṃ vutta-
nayena tādibhāvena 1- bhāvitaṃ. Kuto taṃ dukkhamessatīti taṃ puggalaṃ 2- kuto sattato
saṅkhārato vā dukkhaṃ upagamissati, na tādisassa dukkhaṃ atthīti attho.
      [192] Evaṃ aniyamavasena pucchitamatthaṃ khitakatthero attūpanāyikaṃ katvā
vissajjento "mama selūpamaṃ cittan"tiādinā dutiyagāthāya aññaṃ byākāsi. Taṃ
vuttatthameva.
                     Khitakattheragāthāvaṇṇanā niṭṭhitā.
                           ----------
                294. 7. Soṇapoṭiriyaputtattheragāthāvaṇṇanā
      na tāva supituṃ hotīti āyasmato soṇassa poṭiriyaputtassa 3- gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro sikhissa bhagavato kāle vanacaro hutvā
jīvanto ekadivasaṃ satthāraṃ disvā pasannacitto kurañjiyaphalaṃ 4- satthuno adāsi. So
tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ
poṭiriyassa nāma gāmabhojakassa 5- putto hutvā nibbatti, soṇotissa nāmaṃ ahosi.
So vayappatto bhaddiyassa sākiyarañño senāpati ahosi. Atha bhaddiyarāje heṭṭhā
vuttanayena pabbajite senāpati "rājāpi nāma pabbaji, kiṃ mayhaṃ gharāvāsenā"ti
pabbaji. Pabbajitvā pana niddārāmo viharati, na bhāvanamanuyuñjati. Taṃ bhagavā
@Footnote: 1 i. tādibhāvāvahanena  2 Sī.,i. uttamapuggalaṃ  3 Sī. soṇassa seṭṭhiputtattherassa
@4 Sī. kuruñjiyaphalaṃ, i. kuraṇḍiyaphalaṃ         5 Sī. selissariyanāmakassa gāmabhojakassa



The Pali Atthakatha in Roman Character Volume 32 Page 487. http://84000.org/tipitaka/read/attha_page.php?book=32&page=487&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10901&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10901&pagebreak=1#p487


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]