ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 489.

          "migaluddo pure āsiṃ         vipine vicaraṃ ahaṃ
           addasaṃ virajaṃ buddhaṃ           sabbadhammāna pāraguṃ.
           Kurañjiyaphalaṃ gayha            buddhaseṭṭhassadāsahaṃ
           puññakkhettassa dhīrassa 1-     pasanno sehi pāṇibhi.
           Ekatiṃse ito kappe        yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā "satthārā vuttaṃ, attanā vuttan"ti ubhayaṃ hi gāthaṃ
"hatthikkhandhāvapatitan"tiādinā paccudāhāsi. Tena idameva aññābyākaraṇaṃ
ahosīti.
                 Soṇapoṭiriyaputtattheragāthāvaṇṇanā niṭṭhitā.
                        -----------------
                    285. 8. Nisabhattheragāthāvaṇṇanā
      pañca kāmaguṇe hitvāti āyasmato nisabhattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
piṇḍāya carantaṃ disvā pasannacitto kapiṭṭhaphalamadāsi. So tena puññakammena sugatīsuyeva
saṃsaranto imasmiṃ buddhuppāde koliyajanapade kulagehe nibbattitvā nisabhoti
laddhanāmo vayappatto sākiyakoliyānaṃ saṅgāme buddhānubhāvaṃ disvā paṭiladdhasaddho
pabbajitvā tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
@Footnote: 1 Sī. vīrassa, cha.Ma. tādino   2 khu.apa. 33/102/153 kapiṭṭhaphaladāyakattherāpadāna (syā)



The Pali Atthakatha in Roman Character Volume 32 Page 489. http://84000.org/tipitaka/read/attha_page.php?book=32&page=489&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10945&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10945&pagebreak=1#p489


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]