ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 493.

      Tattha ambapallavasaṅkāsaṃ, aṃse katvāna cīvaranti ambapallavākāraṃ pavāḷavaṇṇaṃ 1-
cīvaraṃ khandhe karitvā uttarāsaṅgaṃ karitvā. Gāmanti attano rājadhāniṃ hatthikkhandhe
nisinno piṇḍāya pāvisiṃ, paviṭṭhamattova mahājanena olokiyamāno hatthikkhandhato
oruyha ṭhito paṭibujjhiṃ, pabuddhova 2- saṃvegaṃ alabhiṃ tadā "muṭṭhassati asampajāno
hutvā niddāyokkamanena etaṃ jātan"ti. Apare pana "rājāva hutvā rattibhāge
evarūpaṃ supinaṃ disvā vibhātāya rattiyā hatthikkhandhaṃ āruyha nagaravīthiyaṃ caranto taṃ
supinaṃ saritvā hatthikkhandhato oruyha saṃvegaṃ labhitvā satthu santike pabbajitvā
arahattaṃ patvā udānaṃ udānento imā gāthā abhāsī"ti vadanti. Dittoti
tasmiṃ rājakāle 3- jātimadabhogamadādiparidappito samāno saṃvegamalabhinti yojanā.
                     Usabhattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                  297. 10. Kappaṭakurattheragāthāvaṇṇanā
      ayamiti kappaṭoti āyasmato kappaṭakurattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ
vinatāya nāma nadiyā tīre aññatarasmiṃ rukkhamūle nisinnaṃ disvā pasannamānaso
ketakapupphehi pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ
buddhuppāde sāvatthiyaṃ duggatakule nibbattitvā yāva vayappatti, tāva aññaṃ
upāyaṃ ajānanto kappaṭakhaṇḍanivāsano sarāvahattho tattha tattha kuraṃ 4- pariyesanto
vicari, tena kappaṭakurotveva paññāyittha. So vayappatto tiṇaṃ vikkīṇitvā jīvitaṃ 5-
@Footnote: 1 Sī. ambapallavākārapavālavaṇṇaṃ   2 Sī.,i. paṭibuddho ca
@3 i. rājakule    4 i. kūraṃ    5 cha.Ma. jīvikaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 493. http://84000.org/tipitaka/read/attha_page.php?book=32&page=493&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=11031&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=11031&pagebreak=1#p493


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]