ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 501.

           Yattha etādisaṃ dhammaṃ         sāvako sacchikāhiti.
     [202] Asaṅkheyyesu kappesu        sakkāyādhigatā ahu 1-
           tesamayaṃ pacchimako           carimoyaṃ samussayo
           jātimaraṇasaṃsāro            natthi dāni punabbhavo"ti
gāthādvayaṃ abhāsi.
      Tattha ahoti acchariyatthe nipāto. Buddhāti sabbaññubuddhā, gāravavasena
bahuvacanaṃ, aho acchariyā sambuddhāti attho. Dhammāti pariyattidhammena saddhiṃ
navalokuttaradhammā. Aho no satthu sampadāti amhākaṃ satthu dasabalassa aho sampattiyo.
Yatthāti yasmiṃ satthari brahmacariyavāsena. Etādisaṃ dhammaṃ, sāvako sacchikāhitīti
etādisaṃ evarūpaṃ suvisuddhajjhānābhiññāparivāraṃ 2- anavasesakilesakkhayāvahaṃ
santaṃ paṇītaṃ anuttaraṃ dhammaṃ sāvakopi nāma sacchikarissati, tasmā evaṃvidhaguṇa- 3-
visesādhigamahetubhūtā aho acchariyā buddhā bhagavanto, acchariyā dhammaguṇā, acchariyā
amhākaṃ satthu sampattiyoti ratanattayassa guṇādhimuttiṃ pavedesīti. Dhammasampatti-
kittaneneva hi saṃghasuppaṭipatti kittitā hotīti.
      Evaṃ sādhāraṇavasena dassitaṃ dhammassa sacchikiriyaṃ idāni attūpanāyikaṃ katvā
dassento "asaṅkheyyesū"ti gāthamāha. Tattha asaṅkheyyesūti gaṇanapathaṃ vītivattesu
mahākappesu. Sakkāyāti paccupādānakkhandhā. Te hi paramatthato vijjamānadhamma-
samūhatāya "sakkāyā"ti vuccanti. Ahūti nivattanūpāyassa 4- anadhigatattā anapagatā
ahesuṃ. Tesamayaṃ pacchimako, carimoyaṃ samussayoti yasmā ayaṃ sabbapacchimako, tatoeva
carimo, tasmā jātimaraṇasahito khandhādipaṭipāṭisaññito saṃsāro idāni āyatiṃ
punabbhavābhāvato punabbhavo natthi, ayamantimā jātīti attho.
                  Kumārakassapattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. ahū  2 i.....bhisaññā....  3 Sī.,i. evaṃ vividha...
@4 Sī.,i. vuttarūpā yassa



The Pali Atthakatha in Roman Character Volume 32 Page 501. http://84000.org/tipitaka/read/attha_page.php?book=32&page=501&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=11203&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=11203&pagebreak=1#p501


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]