ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 503.

    [203] "yo have daharo bhikkhu       yuñjati buddhasāsane
           jāgaro sa hi suttesu 1-    amoghaṃ tassa jīvitaṃ.
    [204]  Tasmā saddhañca sīlañca       pasādaṃ dhammadassanaṃ
           anuyuñjetha medhāvī         saraṃ buddhāna sāsanan"ti
imā dve gāthā abhāsi.
      Tattha yoti aniyamavacanaṃ. Haveti daḷhatthe nipāto. Daharoti taruṇo. Bhikkhatīti
bhikkhu. Yuñjatīti ghaṭati vāyamati. Jāgaroti jāgaraṇadhammasamannāgato 2-. Suttesūti 3-
supantesu. Idaṃ vuttaṃ hoti:- yo bhikkhu daharova samāno taruṇo "tathāhaṃ pacchā
vuḍḍhakāle jānissāmī"ti acintetvā buddhānaṃ sāsane appamādapaṭipattiyaṃ yuñjati
samathavipassanābhāvanāya yogaṃ karoti, so suttesu avijjāniddāya suttesu pamattesu
saddhādijāgaradhammasamannāgamena jāgaro, tatoeva attahitaparahitapāripūriyā amoghaṃ
avañjhaṃ tassa jīvitaṃ, yasmā ca etadevaṃ, tasmā saddhañca "atthi kammaṃ atthi
kammavipāko"tiādinayappavattaṃ 4-  kammaphalasaddhañca, saddhūpanibandhattā sīlassa
tadupanissayaṃ catupārisuddhisīlañca, "sammāsambuddho bhagavā, svākhāto dhammo,
suppaṭipanno saṃgho"ti evaṃ pavattaratanattayappasādañca, vipassanāpaññāsahitāya
maggapaññāya pariññādivasena catusaccadhammadassanañca medhāvī dhammojapaññāya samannāgato
bhikkhu buddhānaṃ sāsanaṃ ovādaṃ anusiṭṭhiṃ anussaranto ādittampi attano sīsaṃ
ajjhupekkhitvā anuyuñjetha, tattha anuyogaṃ ātappaṃ kareyyāti attho.
                       Dhammapālattheragāthāvaṇṇanā
                          -------------
@Footnote: 1 Sī.,Ma. patisuttesu, pāli. sahisuttesu (mahācuḷa.)   2 Sī.,i. jāgara....
@3 Sī. patisuttesūti, Ma. sahisuttesūti           4 Sī. atthi kamme vipākoti



The Pali Atthakatha in Roman Character Volume 32 Page 503. http://84000.org/tipitaka/read/attha_page.php?book=32&page=503&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=11250&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=11250&pagebreak=1#p503


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]