ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 506.

Dutiyagāthāya aññaṃ byākāsi, tattha mayhindriyānīti mama cakkhādīni indriyāni.
Sesaṃ vuttanayameva.
                   Brahmālittheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                   301. 4. Mogharājattheragāthāvaṇṇanā
      chavipāpaka cittabhaddakāti āyasmato mogharājattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro padumuttarassa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ
ekaṃ bhikkhuṃ lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ ākaṅkhanto
paṇidhānaṃ katvā tattha tattha bhave puññāni karonto atthadassissa bhagavato kāle
brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato brāhmaṇa-
māṇave vijjāsippāni sikkhāpento ekadivasaṃ atthadassiṃ bhagavantaṃ bhikkhusaṃghaparivutaṃ
gacchantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā
"yāvatā rūpino sattā"tiādinā chahi gāthāhi abhitthavitvā bhājanaṃ pūretvā
madhuṃ upanāmesi. Satthā madhuṃ paṭiggahetvā anumodanaṃ akāsi.
      So tena puññakammena devamanussesu saṃsaranto kassapassa bhagavato kāle
kaṭṭhavāhanassa nāma rañño amacco hutvā tena satthu ānayanatthaṃ purisasahassena
pesito satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vīsativassa-
sahassāni samaṇadhammaṃ katvā tato cuto ekaṃ buddhantaraṃ sugatīsuyeva parivattento
imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā mogharājāti laddhanāmo



The Pali Atthakatha in Roman Character Volume 32 Page 506. http://84000.org/tipitaka/read/attha_page.php?book=32&page=506&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=11316&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=11316&pagebreak=1#p506


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]