ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 510.

Bahuvacanena 1- vuccati. Kevalāti anavasesā. Iti me sutanti evaṃ mayā sutaṃ. Tattha
yo adiṭṭho padeso, tassa vasena sutanti vuttaṃ. Tena edise kāle magadhesu
yattha katthaci mayā vasituṃ sakkāti dasseti. Palālacchannako seyyaṃ, yathaññe sukha-
jīvinoti yathā aññe sukhajīvino bhikkhū senāsanasappāyaṃ laddhā 2- sundarehi attharaṇa-
pāvuraṇehi sukhena sayanti, evaṃ ahampi palālasanthārameva heṭṭhā santharitvā
upari tiriyañca palālacchadaneneva chāditasarīratāya palālacchannako seyyaṃ 3- sayiṃ, seyyaṃ
kappesinti attano yathālābhasantosaṃ vibhāveti.
                       Mogharājattheragāthāvaṇṇanā
                           -----------
              302. 5. Visākhapañcālīputtattheragāthāvaṇṇanā 4-
      na ukkhipe no ca parikkhipe pareti āyasmato visākhassa pañcālīputtat-
therassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito cuddase kappe paccantagāme daliddakule nibbattitvā viññutaṃ
patto ekadivasaṃ phalapariyesanaṃ carantehi tasmiṃ gāme manussehi saddhiṃ araññaṃ
gato tattha ekaṃ paccekabuddhaṃ disvā pasannamānaso valliphalaṃ adāsi. So tena
puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe maṇḍalikarājakule
nibbattitvā visākhoti laddhanāmo pañcālīrājadhītuyā puttabhāvato pacchā pañcālī-
puttoti paññāyittha. So pitari mate rajjaṃ kārento satthari attano gāmasamīpagate
satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā satthārā saddhiṃ
@Footnote: 1 Sī. bahuvacanavasena   2 Sī. labhanto, i. labhantā    3 Sī.,i. seyyanti sahaseyyaṃ
@4 cha.Ma. visākhapañcālaputtatthera.....,Sī.,i. visākhapañcāliputtatthera... evamuparipi



The Pali Atthakatha in Roman Character Volume 32 Page 510. http://84000.org/tipitaka/read/attha_page.php?book=32&page=510&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=11410&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=11410&pagebreak=1#p510


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]