ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 517.

      Tāhaṃ cittakaliṃ brūmīti taṃ tasmā pamattabhāvato cittakaliṃ cittakālakaṇṇiṃ
ahaṃ kathayāmi. Punapi taṃ brūmi kathemi cittadubbhakaṃ cittasaṅkhātassa attano
bahukārassa 1- santānassa anatthāvahanato cittadubbhiṃ. "cittadubbhagā"tipi paṭhanti.
Cittasaṅkhātaalakkhika appapuññāti attho. Kinti brūhīti ce? āha "satthā te
Dullabho laddho, mānatthe maṃ niyojayī"ti. Kappānaṃ asaṅkheyyampi nāma buddha-
suñño loko hoti, satthari uppannepi manussattasaddhāpaṭilābhādayo 2- dullabhāeva,
laddhesu ca tesu satthāpi aladdhoyeva 3- hoti. Evaṃ dullabho satthā idāni tayā
laddho, tasmiṃ laddhe sampatipi anatthe ahite āyatiṃ ca anatthāvahe dukkhāvahe
akusale maṃ mā niyojesīti. Evaṃ thero attano cittaṃ ovadantoeva vipassanaṃ
vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :-
          "padumo nāma sambuddho         cittakūṭe vasī tadā
           disvāna taṃ ahaṃ buddhaṃ          sayambhuṃ aparājitaṃ. 5-
           Aṅkolaṃ pupphitaṃ disvā         ocinitvānahaṃ tadā
           upagantvāna sambuddhaṃ          pūjesiṃ padumaṃ jinaṃ. 6-
           Ekatiṃse ito kappe 7-      yaṃ kammamakariṃ tadā 8-
           duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
                    Anūpamattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma. bahūpakārassa   2 Sī., i. manussattalābhapaṭilābhādayo   3 cha.Ma. dullabhoyeva
@4 khu.apa. 32/16/399 aṅkolapupphiyattherāpadāna            5 pāli. upagañchahaṃ
@6 Sī. pūjayiṃ padumanāyakaṃ, cha.Ma. pūjayiṃ padumaṃ jinaṃ   7 Sī. sattatiṃsamhi kappamhi
@8 cha.Ma. yaṃ pupphamabhipūjayiṃ



The Pali Atthakatha in Roman Character Volume 32 Page 517. http://84000.org/tipitaka/read/attha_page.php?book=32&page=517&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=11568&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=11568&pagebreak=1#p517


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]