ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 526.

Jhānena vohāramattato sotthiyo nāma hutvā idāni suvimuttabhavassādadhammajjhānena
paramatthato sotthiyo camhi. Ito pubbe appaṭinissaṭṭhapāpadhammānaṃ vedānaṃ
gatamattena 1- vedagū nāma hutvā idāni vedasaṅkhātena maggañāṇena saṃsāramahoghassa
vedassa catusaccassa ca pāraṃ gatattā adhigatattā ñātattā paramatthato vedagū
jātoti. Taṃ sutvā brāhmaṇā sāsane uḷāraṃ pasādaṃ pavedesuṃ.
                Aṅgaṇikabhāradvājattheragāthāvaṇṇanā niṭṭhitā.
                       -------------------
                    308. 2. Paccayattheragāthāvaṇṇanā
      pañcāhāhaṃ pabbajitoti āyasmato paccayattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito
ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ satthāraṃ vinatāya nāma nadiyā tīre gacchantaṃ disvā pasannamānaso manuñña-
dassanāni 2- mahantāni udumbaraphalāni ocinitvā upanāmesi. So tena puññakammena
sugatīsuyeva saṃsaranto imasmiṃ bhaddakappe kassape bhagavati loke uppajjitvā pavattavara-
dhammacakke veneyyajanānuggahaṃ karonte tassa sāsane pabbajitvā vipassanaṃ paṭṭhapetvā
bhāvanamanuyuñjanto ekadivasaṃ saṃsāradukkhaṃ cintetvā ativiya sañjātasaṃvego vihāre
nisinno "arahattaṃ appatvā ito na nikkhamissāmī"ti cittaṃ adhiṭṭhāya vāyamanto
ñāṇassa aparipakkattā vipassanaṃ ussukkāpetuṃ nāsakkhi. So kālaṅkatvā deva-
manussesu saṃsaranto imasmiṃ buddhuppāde rohininagare 3- khattiyakule nibbattitvā
paccayoti laddhanāmo vayappatto pitu accayena rajje patiṭṭhito ekadivasaṃ mahārājabaliṃ
kātuṃ ārabhi. Tattha mahājano sannipati. Tasmiṃ samāgame tassa pasādañjananatthaṃ
@Footnote: 1 Sī. gāhamattena      2 Sī. manuññarasāni    3 cha.Ma. rohitanagare



The Pali Atthakatha in Roman Character Volume 32 Page 526. http://84000.org/tipitaka/read/attha_page.php?book=32&page=526&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=11759&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=11759&pagebreak=1#p526


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]