ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 529.

      Tassa mevaṃ viharatoti tassa me evaṃ cittaṃ paṇidhāya daḷhaviriyādhiṭṭhānaṃ
katvā vipassanānuyogavasena viharato. Passa vīriyaparakkamanti vidhinā īrayitabbato 1-
"viriyaṃ ", paraṃ ṭhānaṃ akkamanato "parakkamo"ti ca laddhanāmaṃ ussoḷhībhūtaṃ vāyāmaṃ
passa jānāhi. Yassa panānubhāvena mayā tisso vijjā anuppattā, kataṃ buddhassa
sāsananti vuttatthameva.
                    Paccayattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                  309. 3. Bakkulattheragāthāvaṇṇanā 2-
      yo pubbe karaṇīyānīti āyasmato bakkulattherassa gāthā. Kā uppatti?
      ayampi kira atīte ito kappasatasahassādhikassa asaṅkhyeyyassa matthake
anomadassissa bhagavato uppattito puretarameva brāhmaṇakule nibbattitvā vayappatto
tayo vede uggahetvā tattha sāraṃ apassanto "samparāyikatthaṃ gavesissāmī"ti
isipabbajjaṃ pabbajitvā pabbatapāde viharanto pañcābhiñño 3- aṭṭhasamāpattilābhī
hutvā viharanto buddhuppādaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā saraṇesu
patiṭṭhito satthu udarābādhe uppanne araññato bhesajjāni āharitvā taṃ vūpasametvā
tattha puññaṃ 4- ārogyatthāya pariṇāmetvā tato cuto brahmaloke nibbattitvā
ekaṃ asaṅkhyeyyaṃ devamanussesu saṃsaranto padumuttarabuddhakāle haṃsavatīnagare
kulagehe nibbatto satthāraṃ ekaṃ bhikkhuṃ appābādhānaṃ aggaṭṭhāne ṭhapentaṃ
disvā sayaṃ taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā yāvajīvaṃ kusalaṃ upacinitvā
sugatīsuyeva saṃsaranto vipassissa bhagavato nibbattito puretarameva bandhumatīnagare
@Footnote: 1 Ma. īretabbato         2 cha.Ma. bākulatthera.... evamuparipi
@3 cha.Ma. pañcābhiññā....   4 Sī. taṃ puññaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 529. http://84000.org/tipitaka/read/attha_page.php?book=32&page=529&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=11827&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=11827&pagebreak=1#p529


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]