ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 534.

      Tattha yo pubbe karaṇīyāni, pacchā so kātumicchatīti yo puggalo pubbe
puretaraṃ jarārogādīhi anabhibhūtakāleyeva kātabbāni attano hitasukhāvahāni kammāni
pamādavasena akatvā pacchā so kātabbakālaṃ atikkamitvā kātuṃ icchati. Soti
ca nipātamattaṃ. Tadā pana jarārogādīhi abhibhūtattā kātuṃ na sakkoti, asakkonto
ca sukhā so dhaṃsate ṭhānā, pacchā ca manutappatīti so puggalo sukhā ṭhānā
saggato nibbānato ca tadupāyassa anuppāditattā parihāyanto "akataṃ me
kalyāṇan"tiādinā 1- pacchā ca anutappati vippaṭisāraṃ āpajjati. Makāro
padasandhikaro. Ahaṃ pana karaṇīyaṃ katvāeva tumhe evaṃ vadāmīti dassento "yañhi
kayirā"ti dutiyaṃ gāthamāha.
      Tattha parijānantīti "ettako ayan"ti paricchijja jānanti na bahuṃ 2- maññantīti
attho. Sammāpaṭipattivasena hi yathāvādī tathākārīeva sobhati, na tato aññathā.
Karaṇīyapariyāyena sādhāraṇato vuttamatthaṃ idāni sarūpato dassetuṃ "susukhaṃ vatā"tiādinā
tatiyaṃ gāthamāha. Tassattho:- sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhena
bhagavatā desitaṃ sabbaso sokahetūnaṃ abhāvato asokaṃ vigatarāgādirajattā
virajaṃ catūhi yogehi anupaddutattā khemaṃ nibbānaṃ suṭṭhu sukhaṃ vata, kasmā?
yattha yasmiṃ nibbāne sakalaṃ vaṭṭadukkhaṃ nirujjhati accantameva vūpasamatīti.
                    Bakkulattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                    310. 4. Dhaniyattheragāthāvaṇṇanā
      sukhañce jīvituṃ iccheti āyasmato dhaniyattherassa gāthā. Kā uppatti?
@Footnote: 1 Ma. upari. 14/248/215 bālapaṇḍitasutta    2 Sī.,i. bahu



The Pali Atthakatha in Roman Character Volume 32 Page 534. http://84000.org/tipitaka/read/attha_page.php?book=32&page=534&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=11946&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=11946&pagebreak=1#p534


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]