ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 540.

           Karaṃ purisakiccāni             so sukhā na vihāyati.
    [233]  Dabbaṃ kusaṃ poṭakilaṃ            usīraṃ muñjapabbajaṃ
           urasā panudahissāmi 1-        vivekamanubrūhayan"ti
gāthāttayamāha.
      Tattha atisītanti himapātavaddalādinā 2- ativiya sītaṃ, idaṃ ahūti ānetvā
sambandho. Atiuṇhanti ghammaparitāpādinā ativiya uṇhaṃ, ubhayenapi utuvasena
kosajjavatthumāha. Atisāyanti divasassa pariṇatiyā 3- atisāyaṃ, sāyaggahaṇeneva 4- cettha
pātopi saṅgayhati, tadubhayena kālavasena 5- kosajjavatthumāha. Itīti iminā pakārena.
Etena "idha bhikkhave bhikkhunā 6- kammaṃ kattabbaṃ hotī"tiādinā 7- vuttaṃ
kosajjavatthuṃ saṅgaṇhāti. Vissaṭṭhakammanteti pariccattayogakammante. Khaṇāti
buddhuppādādayo brahmacariyavāsassa okāsā. Accentīti atikkamanti. Māṇaveti
satte. Tiṇā bhiyyo na maññatīti tiṇato upari na maññati, tiṇaṃ viya maññati,
sītuṇhāni abhibhavitvā attanā kattabbaṃ karoti. Karanti karonto. Purisakiccānīti
vīrapurisena kattabbāni attahitaparahitāni. Sukhāti sukhato, nibbānasukhatoti adhippāyo.
Tatiyagāthāya attho heṭṭhā vuttoyeva.
                  Mātaṅgaputtattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                  312. 6. Khujjasobhitattheragāthāvaṇṇanā
      ye cittakathī bahussutāti āyasmato khujjasobhitattherassa gāthā. Kā
uppatti?
@Footnote: 1 cha.Ma. panudissāmi  2 i. vadalikādinā  3 Sī. pariyante 4 i. atidivāsāyaṃ gahaṇeneva
@5 Sī.,Ma. ayaṃ pāṭho na dissati      6 Sī. bhikkhuno     7 dī.pāṭi. 11/334/224
@ saṅgītisutta, aṅ.aṭṭhaka. 23/186(96)/345 kusītārambhavatthusutta (syā)



The Pali Atthakatha in Roman Character Volume 32 Page 540. http://84000.org/tipitaka/read/attha_page.php?book=32&page=540&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12083&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=12083&pagebreak=1#p540


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]